Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:स्वोदरपूरकः
Meaning (sk):None
Meaning (en):selfish/self-nourishing/taking care only for one's own person
Sloka:
3|1|21|2उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आत्मम्भरिपुंallआत्मम्भरिः 3|1|21|2|1selfish/self-nourishing/taking care only ...विशेष्यनिघ्नवर्गः
आत्मम्भरिस्त्रीallआत्मम्भरिः 3|1|21|2|1selfish/self-nourishing/taking care only ...विशेष्यनिघ्नवर्गः
आत्मम्भरिनपुंallआत्मम्भरि 3|1|21|2|1selfish/self-nourishing/taking care only ...विशेष्यनिघ्नवर्गः
कुक्षिम्भरिपुंallकुक्षिम्भरिः 3|1|21|2|2gluttonous/filling or pampering the bell ...विशेष्यनिघ्नवर्गः
कुक्षिम्भरिस्त्रीallकुक्षिम्भरिः 3|1|21|2|2gluttonous/filling or pampering the bell ...विशेष्यनिघ्नवर्गः
कुक्षिम्भरिनपुंallकुक्षिम्भरि 3|1|21|2|2gluttonous/filling or pampering the bell ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0301 s.