Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मनुष्यः
Meaning (sk):
Meaning (en):Man
Sloka:
3|5|1|1मनुष्या मानुषा मर्त्या मनुजा मानवा नरः।
3|5|1|2द्विपादो नहुषा गोधा व्राताः प्रञ्चजना नराः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मनुष्य (2)पुंallमनुष्यः 3|5|1|1|1Manभूमिकाण्डःमनुष्याध्यायः
मानुष (2)पुंallमानुषः 3|5|1|1|2Manभूमिकाण्डःमनुष्याध्यायः
मर्त्य (2)पुंallमर्त्यः 3|5|1|1|3Manभूमिकाण्डःमनुष्याध्यायः
मनुज (2)पुंallमनुजः 3|5|1|1|4Manभूमिकाण्डःमनुष्याध्यायः
मानव (2)पुंallमानवः 3|5|1|1|5Manभूमिकाण्डःमनुष्याध्यायः
नृपुंallनरः 3|5|1|1|6Manभूमिकाण्डःमनुष्याध्यायः
द्विपादपुंallद्विपादः 3|5|1|2|1Manभूमिकाण्डःमनुष्याध्यायः
नहुषपुंallनहुषः 3|5|1|2|2Manभूमिकाण्डःमनुष्याध्यायः
गोधपुंallगोधः 3|5|1|2|3Manभूमिकाण्डःमनुष्याध्यायः
व्रात (3)पुंallव्रातः 3|5|1|2|4Manभूमिकाण्डःमनुष्याध्यायः
पञ्चजन (2)पुंallपञ्चजना 3|5|1|2|5Manभूमिकाण्डःमनुष्याध्यायः
नर (3)पुंबहुनराः 3|5|1|2|6Manभूमिकाण्डःमनुष्याध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0299 s.