Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:हर्षितमनः
Meaning (sk):None
Meaning (en):rejoicing/being glad/undergoing a change/modifying one's self
Sloka:
3|1|7|2हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हर्षमाणपुंallहर्षमाणः 3|1|7|2|1विशेष्यनिघ्नवर्गः
हर्षमाणस्त्रीall 3|1|7|2|1विशेष्यनिघ्नवर्गः
हर्षमाणनपुंallहर्षमाणम् 3|1|7|2|1विशेष्यनिघ्नवर्गः
विकुर्वाणपुंallविकुर्वाणः 3|1|7|2|2rejoicing/being glad/undergoing a change ...विशेष्यनिघ्नवर्गः
विकुर्वाणस्त्रीall 3|1|7|2|2rejoicing/being glad/undergoing a change ...विशेष्यनिघ्नवर्गः
विकुर्वाणनपुंallविकुर्वाणम् 3|1|7|2|2rejoicing/being glad/undergoing a change ...विशेष्यनिघ्नवर्गः
प्रमनस्पुंallप्रमनाः 3|1|7|2|3tender/pleased/willing/careful/cheerfulविशेष्यनिघ्नवर्गः
प्रमनस्स्त्रीallप्रमनाः 3|1|7|2|3tender/pleased/willing/careful/cheerfulविशेष्यनिघ्नवर्गः
प्रमनस्नपुंallप्रमनः 3|1|7|2|3tender/pleased/willing/careful/cheerfulविशेष्यनिघ्नवर्गः
हृष्टमानसपुंallहृष्टमानसः 3|1|7|2|4विशेष्यनिघ्नवर्गः
हृष्टमानसस्त्रीall 3|1|7|2|4विशेष्यनिघ्नवर्गः
हृष्टमानसनपुंallहृष्टमानसम् 3|1|7|2|4विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0290 s.