Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सारथिः
Meaning (sk):
Meaning (en):ocean/helper/coachman/assistant/charioteer/driver of a car/son of a saratha/any leader or guide
Sloka:
2|8|59|2नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥
2|8|60|1सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः।
3|3|107|1प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नियन्तृपुंallनियन्ता 2|8|59|2|1tamer/carter/governor/restrainer/chariot ...क्षत्रियवर्गः
प्राजितृपुंallप्राजिता 2|8|59|2|2क्षत्रियवर्गः
यन्तृ (2)पुंallयन्ता 2|8|59|2|3guide/ruler/fixing/driver/manager/govern ...क्षत्रियवर्गः
सूत (8)पुंallसूतः 2|8|59|2|4sun/born/groom/urged/driver/impelled/eng ...क्षत्रियवर्गः
क्षन्त्रृ (3)पुंallक्षन्त्रा 2|8|59|2|5क्षत्रियवर्गः
सारथिपुंallसारथिः 2|8|59|2|6ocean/helper/coachman/assistant/chariote ...क्षत्रियवर्गः
सव्येष्ठपुंallसव्येष्ठः 2|8|60|1|1क्षत्रियवर्गः
दक्षिणस्थपुंallदक्षिणस्थः 2|8|60|1|2charioteer/standing on the right of his ...क्षत्रियवर्गः
सादिन् (2)पुंallसादी 3|3|107|1|2horseman/wearying/charioteer/destroying/ ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सेना
--[परा_अपरासंबन्धः]-->मनुष्यः
--[स्व_स्वामीसंबन्धः]-->राजा
--[अन्यसंबन्धाः]-->रथः
--[उपजीव्य_उपजीवक_भावः]-->रथः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
Response Time: 0.0308 s.