Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:लुब्धः
Meaning (sk):
Meaning (en):greedy/confused/covetous/bewildered/avaricious/desirous of or longing for
Sloka:
3|1|22|1सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः।
3|1|22|2लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गृध्नुपुंallगृध्नुः 3|1|22|1|3hasty/swift/greedy/greedily desirous ofविशेष्यनिघ्नवर्गः
गृध्नुस्त्रीallगृध्नुः 3|1|22|1|3hasty/swift/greedy/greedily desirous ofविशेष्यनिघ्नवर्गः
गृध्नुनपुंallगृध्नु 3|1|22|1|3hasty/swift/greedy/greedily desirous ofविशेष्यनिघ्नवर्गः
गर्धनपुंallगर्धनः 3|1|22|1|4greedy/covetousविशेष्यनिघ्नवर्गः
गर्धनस्त्रीall 3|1|22|1|4greedy/covetousविशेष्यनिघ्नवर्गः
गर्धननपुंallगर्धनम् 3|1|22|1|4greedy/covetousविशेष्यनिघ्नवर्गः
लुब्धपुंallलुब्धः 3|1|22|2|1greedy/confused/covetous/bewildered/avar ...विशेष्यनिघ्नवर्गः
लुब्धस्त्रीall 3|1|22|2|1greedy/confused/covetous/bewildered/avar ...विशेष्यनिघ्नवर्गः
लुब्धनपुंallलुब्धम् 3|1|22|2|1greedy/confused/covetous/bewildered/avar ...विशेष्यनिघ्नवर्गः
अभिलाषुकपुंallअभिलाषुकः 3|1|22|2|2विशेष्यनिघ्नवर्गः
अभिलाषुकस्त्रीall 3|1|22|2|2विशेष्यनिघ्नवर्गः
अभिलाषुकनपुंallअभिलाषुकम् 3|1|22|2|2विशेष्यनिघ्नवर्गः
तृष्णज्पुंallतृष्णक् 3|1|22|2|3thirstyविशेष्यनिघ्नवर्गः
तृष्णज्स्त्रीallतृष्णक् 3|1|22|2|3thirstyविशेष्यनिघ्नवर्गः
तृष्णज्नपुंallतृष्णक् 3|1|22|2|3thirstyविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]अतिलुब्धः greedy/destroying/very destructive/ardently longing for/very desirous or eager o ... --[परा_अपरासंबन्धः]--> लुब्धः
Response Time: 0.0361 s.