Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:रोगनिर्मुक्तः
Meaning (sk):None
Meaning (en):welfare/well-being
Sloka:
2|6|57|2वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वार्त (3)नपुंallवार्तम् 2|6|57|2|1welfare/well-beingमनुष्यवर्गः
निरामयपुंallनिरामयः 2|6|57|2|2hog/well/boar/pure/entire/health/secure/ ...मनुष्यवर्गः
निरामयस्त्रीall 2|6|57|2|2hog/well/boar/pure/entire/health/secure/ ...मनुष्यवर्गः
निरामयनपुंallनिरामयम् 2|6|57|2|2hog/well/boar/pure/entire/health/secure/ ...मनुष्यवर्गः
कल्यपुंallकल्यः 2|6|57|2|3hale/well/sound/ready/strong/clever/heal ...मनुष्यवर्गः
कल्यस्त्रीall 2|6|57|2|3hale/well/sound/ready/strong/clever/heal ...मनुष्यवर्गः
कल्य (3)नपुंallकल्यम् 2|6|57|2|3hale/well/sound/ready/strong/clever/heal ...मनुष्यवर्गः
उल्लाघपुंallउल्लाघः 2|6|57|2|4pure/merry/happy/wicked/clever/dexterous ...मनुष्यवर्गः
उल्लाघस्त्रीall 2|6|57|2|4pure/merry/happy/wicked/clever/dexterous ...मनुष्यवर्गः
उल्लाघनपुंallउल्लाघम् 2|6|57|2|4pure/merry/happy/wicked/clever/dexterous ...मनुष्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->अवस्था
Incoming Relations:
Response Time: 0.0292 s.