Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:आद्ध्यात्मिकादिपीडायुक्तः
Meaning (sk):None
Meaning (en):suffering pain/afflicted by calamity
Sloka:
3|1|43|2व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
व्यसनार्तपुंallव्यसनार्तः 3|1|43|2|1suffering pain/afflicted by calamityविशेष्यनिघ्नवर्गः
व्यसनार्तस्त्रीall 3|1|43|2|1suffering pain/afflicted by calamityविशेष्यनिघ्नवर्गः
व्यसनार्तनपुंallव्यसनार्तम् 3|1|43|2|1suffering pain/afflicted by calamityविशेष्यनिघ्नवर्गः
उपरक्त (3)पुंallउपरक्तः 3|1|43|2|2dyed/heated/inflamed/eclipsed/coloured/a ...विशेष्यनिघ्नवर्गः
उपरक्तस्त्रीall 3|1|43|2|2dyed/heated/inflamed/eclipsed/coloured/a ...विशेष्यनिघ्नवर्गः
उपरक्तनपुंallउपरक्तम् 3|1|43|2|2dyed/heated/inflamed/eclipsed/coloured/a ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0324 s.