Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:निर्लज्जः
Meaning (sk):None
Meaning (en):bold/daring/secured/obtained/impudent/audacious/confident/abandoned/profligate/courageous/faithless husband/magic. formula spoken over weapons
Sloka:
3|1|25|2धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
धृष्टपुंallधृष्टः 3|1|25|2|1bold/daring/secured/obtained/impudent/au ...विशेष्यनिघ्नवर्गः
धृष्टस्त्रीall 3|1|25|2|1bold/daring/secured/obtained/impudent/au ...विशेष्यनिघ्नवर्गः
धृष्टनपुंallधृष्टम् 3|1|25|2|1bold/daring/secured/obtained/impudent/au ...विशेष्यनिघ्नवर्गः
धृष्णज्पुंallधृष्णक् 3|1|25|2|2bold/impudent/confidentविशेष्यनिघ्नवर्गः
धृष्णज्स्त्रीallधृष्णक् 3|1|25|2|2bold/impudent/confidentविशेष्यनिघ्नवर्गः
धृष्णज्नपुंallधृष्णक् 3|1|25|2|2bold/impudent/confidentविशेष्यनिघ्नवर्गः
वियातपुंallवियातः 3|1|25|2|3impudent/shameless/ill-behaved/gone apar ...विशेष्यनिघ्नवर्गः
वियातस्त्रीall 3|1|25|2|3impudent/shameless/ill-behaved/gone apar ...विशेष्यनिघ्नवर्गः
वियातनपुंallवियातम् 3|1|25|2|3impudent/shameless/ill-behaved/gone apar ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0408 s.