Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:लज्जाशीलः
Meaning (sk):
Meaning (en):humble/bashful
Sloka:
3|1|28|1लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लज्जाशीलपुंallलज्जाशीलः 3|1|28|1|1humble/bashfulविशेष्यनिघ्नवर्गः
लज्जाशीलस्त्रीall 3|1|28|1|1humble/bashfulविशेष्यनिघ्नवर्गः
लज्जाशीलनपुंallलज्जाशीलम् 3|1|28|1|1humble/bashfulविशेष्यनिघ्नवर्गः
अपत्रपिष्णुपुंallअपत्रपिष्णुः 3|1|28|1|2bashfulविशेष्यनिघ्नवर्गः
अपत्रपिष्णुस्त्रीallअपत्रपिष्णुः 3|1|28|1|2bashfulविशेष्यनिघ्नवर्गः
अपत्रपिष्णुनपुंallअपत्रपिष्णु 3|1|28|1|2bashfulविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]लज्जा shame/modesty/bashfulness/embarrassment/sensitive plant/touch-me-not plant [Mimo ... --[गुण-गुणी-भावः]--> लज्जाशीलः
Response Time: 0.0310 s.