Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शत्रुः
Meaning (sk):
Meaning (en):enemy [foe , rival]
Sloka:
2|8|10|2रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥
2|8|11|1द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः।
2|8|11|2अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥
3|3|146|2श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥
3|3|164|2ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रिपुपुंallरिपुः 2|8|10|2|1foe/rogue/enemy/false/cheat/gall-nut/dec ...क्षत्रियवर्गः
वैरिन्पुंallवैरी 2|8|10|2|2hero/enemy/hostile/inimical/female enemyक्षत्रियवर्गः
सपत्नपुंallसपत्नः 2|8|10|2|3rival/enemy/adversaryक्षत्रियवर्गः
अरिपुंallअरिः 2|8|10|2|4enemy/hostile/envious/not liberal/hostil ...क्षत्रियवर्गः
द्विषत्पुंallद्विषन् 2|8|10|2|5foe/enemy/hostile/unfriendly/hating or d ...क्षत्रियवर्गः
द्वेषणपुंallद्वेषणः 2|8|10|2|6foe/enemy/hating/dislikingक्षत्रियवर्गः
दुर्हृद्पुंallदुर्हृत् 2|8|10|2|7enemy/wicked/bad-heartedक्षत्रियवर्गः
द्विष्पुंallद्विः 2|8|11|1|1foeक्षत्रियवर्गः
विपक्षपुंallविपक्षः 2|8|11|1|2enemy/opponent/adversary/disputant/excep ...क्षत्रियवर्गः
अहितपुंallअहितः 2|8|11|1|3foe/enemy/unfit/hostile/noxious/improper ...क्षत्रियवर्गः
अमित्रनपुंallअमित्रम् 2|8|11|1|4infinite/adversary/boundless/unmeasured/ ...क्षत्रियवर्गः
दस्यु (2)पुंallदस्युः 2|8|11|1|5dacoit/bandit/robber/brigand/barbarian/i ...क्षत्रियवर्गः
शात्रवपुंallशात्रवः 2|8|11|1|6enemy/hostile/inimical/belonging to an e ...क्षत्रियवर्गः
शत्रु (2)पुंallशत्रुः 2|8|11|1|7enemy [foe , rival]क्षत्रियवर्गः
अभिघातिन्पुंallअभिघाती 2|8|11|2|1enemy/hurting/striking/attacking/assaila ...क्षत्रियवर्गः
पर (4)पुंallपरः 2|8|11|2|2other/another/parent [computer]क्षत्रियवर्गः
अरातिपुंallअरातिः 2|8|11|2|3enemy/number sixक्षत्रियवर्गः
प्रत्यर्थिन्पुंallप्रत्यर्थी 2|8|11|2|4rival/hostile/opponent/inimical/opposing ...क्षत्रियवर्गः
परिपन्थिन्पुंallपरिपन्थी 2|8|11|2|5dacoit/bandit/brigand/hindering/obstruct ...क्षत्रियवर्गः
भ्रातृव्य (2)पुंallभ्रातृव्यः 3|3|146|2|2enemy/rival/cousin/adversary/hostile cou ...नानार्थवर्गः
वृत्र (3)पुंallवृत्रः 3|3|164|2|1foe/stone/enemy/wheel/darkness/investor/ ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]क्षुद्रशत्रुः fork/fault/first/sting/fourth/bamboo/defect/prickle/seventh/workshop/obstacle/fi ... --[परा_अपरासंबन्धः]--> शत्रुः
[ak]वैरम् enmity/grudge/hostile/prowess/heroism/inimical/animosity/revengeful/hostile host ... --[गुण-गुणी-भावः]--> शत्रुः
Response Time: 0.0494 s.