Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अधिपतिः
Meaning (sk):None
Meaning (en):king/lord/chief/owner/lover/master/prince/husband/employer/commander/proprietor/lord or owner of/spiritual preceptor/image or temple of a god/learned Brahman or Pandit
Sloka:
3|1|10|2इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता॥
3|1|11|1अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः।
3|3|111|2इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वामिन् (3)पुंallस्वामी 3|1|10|2|4king/lord/chief/owner/lover/master/princ ...विशेष्यनिघ्नवर्गः
ईश्वर (5)पुंallईश्वरः 3|1|10|2|5god/king/ziva/lord/queen/ruler/liable/pr ...विशेष्यनिघ्नवर्गः
पति (2)पुंall 3|1|10|2|6root/lord/owner/ruler/spouse/master/husb ...विशेष्यनिघ्नवर्गः
ईशितृपुंallईशिता 3|1|10|2|7king/owner/master/proprietorविशेष्यनिघ्नवर्गः
अधिभूपुंallअधिभूः 3|1|11|1|1master/superiorविशेष्यनिघ्नवर्गः
नायक (2)पुंallनायकः 3|1|11|1|2lord/hero/chief/guide/leader/husband/cap ...विशेष्यनिघ्नवर्गः
नेतृ (2)पुंallनेतृः 3|1|11|1|3vein/river/owner/guide/master/leader/gui ...विशेष्यनिघ्नवर्गः
प्रभुपुंallप्रभुः 3|1|11|1|4able/king/word/rich/lord/owner/sound/rul ...विशेष्यनिघ्नवर्गः
परिवृढपुंallपरिवृढः 3|1|11|1|5lord/superiorविशेष्यनिघ्नवर्गः
अधिपपुंallअधिपः 3|1|11|1|6king/Lord/ruler/regent/commanderविशेष्यनिघ्नवर्गः
इन (2)पुंallइनः 3|3|111|2|1sun/able/king/wild/lord/bold/master/migh ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0288 s.