Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:द्यूतकृत्
Meaning (sk):
Meaning (en):gambler
Sloka:
2|10|43|2धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥
3|3|172|1दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
धूर्त (6)पुंallधूर्तः 2|10|43|2|1rogue/cheat/crafty/subtle/gambler/cunnin ...शूद्रवर्गः
अक्षदेविन्पुंallअक्षदेवी 2|10|43|2|2gambler/dice-playerशूद्रवर्गः
कितव (3)पुंallकितवः 2|10|43|2|3rogue/cheat/gamble/gambler/gamester/swin ...शूद्रवर्गः
अक्षधूर्तपुंallअक्षधूर्तः 2|10|43|2|4gambler/dice-rogueशूद्रवर्गः
द्यूतकृत्पुंallद्यूतकृत् 2|10|43|2|5gamblerशूद्रवर्गः
दुरोदर (2)पुंallदुरोदरः 3|3|172|1|1stake/gamester/dice-box/door-opener/dice ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[उपजीव्य_उपजीवक_भावः]-->द्यूतक्रीडनम्
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]द्यूतकारकः keeper of a gaming-house --[परा_अपरासंबन्धः]--> द्यूतकृत्
Response Time: 0.0303 s.