Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:देवयोनिः
Meaning (sk):None
Meaning (en):fairy/kind of metre/kind of measure/kind of supernatural being/possessed of science or spells
Sloka:
1|1|11|1विद्याधराप्सरोयक्षरक्षोगन्धर्व किन्नराः।
1|1|11|2पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विद्याधर (2)पुंallविद्याधरः 1|1|11|1|1fairy/kind of metre/kind of measure/kind ...स्वर्गवर्गः
[vk] विद्याधरः - देवयोनिभेदः - Name of a lower deity
अप्सरस् (3)स्त्रीबहुअप्सरः 1|1|11|1|2apsaras, wives of the gandharvasस्वर्गवर्गः
[vk] अप्सरः - उर्वशी-मेनकाद्याः स्वर्वेश्याः - Divine courtezan
[ak] अप्सरस् - apsaras, wives of the gandharvas
यक्ष (5)पुंallयक्षः 1|1|11|1|3dog/x-axis [computer]/type of demi-god [ ...स्वर्गवर्गः
[vk] कुबेरः - धनदः यक्षराजः - Kubéra; god of wealth
[vk] यक्षः - देवयोनिभेदः - Name of a lower deity
[vk] शुनकः - Dog
[ak] कुबेरः - slow/lazy/deformed/monstrous/kuvera in later Sanskrit/god of riches and treasure ...
रक्षपुंallरक्षः 1|1|11|1|4keeper/watcher/serving/watching/guarding ...स्वर्गवर्गः
गन्धर्व (8)पुंallगन्धर्वः 1|1|11|1|5celestial musicianस्वर्गवर्गः
[vk] परेतः - गतप्राणः - Spirit of a departed (dead) person
[vk] गन्धर्वः - स्वर्गगायकः - Name of a lower deity
[vk] गोलपुसः - Musk-deer
[ak] देवगायकः - celestial musician
[ak] मृगभेदः - eyeball/spotted black/chiefly black/black and white/spotted antelope/black cutch ...
[ak] अश्वः - horse/archer/stallion/number seven/particular kind of lover
[ak] अन्तराभवसत्वः - celestial musician
किन्नर (3)पुंallकिन्नरः 1|1|11|1|6heavenly musicस्वर्गवर्गः
[vk] किन्नरः - अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिः - Name of a lower deity
[ak] किन्नरः - heavenly music
पिशाच (2)पुंallपिशाचः 1|1|11|2|1imp/ogre/Satan/ghost/demon/fiend/malevol ...स्वर्गवर्गः
[vk] पिशाचः - राक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनः - Name of a lower deity (demon)
गुह्यक (2)पुंallगुह्यकः 1|1|11|2|2number eleven/mystery tathAgataस्वर्गवर्गः
[vk] गुह्यकः - कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः - Name of a lower deity
सिद्ध (3)पुंallसिद्धः 1|1|11|2|3hit/holy/paid/cured/proved/healed/sacred ...स्वर्गवर्गः
[vk] सिद्धः - सनकादयः देवयोनयः - Name of a lower deity as a Sanaka
[ak] सिद्धः - hit/holy/paid/cured/proved/healed/sacred/divine/cooked/gained/lawsuit/settled/dr ...
भूत (8)नपुंallभूतम् 1|1|11|2|4imp/fit/been/past/true/gone/real/demon/b ...स्वर्गवर्गः
[vk] भूतः - अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः - Name of a lower deity
[ak] प्राणी - alive/animal/living/breathing/animal or man/living creature/zoon (creature) [Gre ...
[ak] भूमिः - the/area/land/soil/step/earth/stage/story/place/floor/limit/tongue/ground/object ...
[ak] प्राप्तम् - got/gain/right/valid/fixed/found/mature/placed/proper/gained/reached/present/rec ...
[ak] आवृतम् - imp/fit/been/past/true/gone/real/demon/being/world/spirit/become/goblin/proper/p ...
[ak] अतीतः - imp/fit/been/past/true/gone/real/demon/being/world/spirit/become/goblin/proper/p ...
[ak] युक्तम् - imp/fit/been/past/true/gone/real/demon/being/world/spirit/become/goblin/proper/p ...
Outgoing Relations:
--[जातिः]-->देवयोनिः
Incoming Relations:
[ak]अप्सरस् apsaras, wives of the gandharvas --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]किन्नरः heavenly music --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]देवगायकः celestial musician --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]राक्षसः tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ... --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]हाहानामदेवगायकः ten thousand billions/particular high number/gandharva or name of a gandharva --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]हूहूनामदेवगायकः None --[परा_अपरासंबन्धः]--> देवयोनिः
Response Time: 0.0437 s.