Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:भूमिः
Meaning (sk):None
Meaning (en):the/area/land/soil/step/earth/stage/story/place/floor/limit/tongue/ground/object/degree/extent/matter/posture/subject/country/attitude/district/position/situation/department/floor of a house/part or personification/territory [i.e. country]/base of any geometrical figure/receptacle i.e. fit object or person for/receptacle [i.e. fit object or person for]
Sloka:
2|1|2|1भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा।
2|1|2|2धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥
2|1|3|1सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा।
2|1|3|2गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥
2|1|3|3विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा।
2|1|3|4भूतधात्री रत्नगर्भा जगती सागराम्बरा।
3|3|42|2सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥
3|3|78|1युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।
3|3|176|2इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥
3|3|230|2प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भू (2)स्त्रीallभूः 2|1|2|1|1भूमिवर्गः
भूमि (2)स्त्रीallभूमिः 2|1|2|1|2the/area/land/soil/step/earth/stage/stor ...भूमिवर्गः
अचला (2)स्त्रीallअचला 2|1|2|1|3earthभूमिवर्गः
अनन्ता (7)स्त्रीallअनन्ता 2|1|2|1|4earthभूमिवर्गः
रसा (6)स्त्रीallरसा 2|1|2|1|5hell/soil/earth/tongue/ground/humidity/m ...भूमिवर्गः
विश्वम्भरास्त्रीallविश्वम्भरा 2|1|2|1|6earthभूमिवर्गः
स्थिरा (4)स्त्रीallस्थिरा 2|1|2|1|7earth/strong-minded womanभूमिवर्गः
धरा (3)स्त्रीallधरा 2|1|2|2|1earth/bearer/supporterभूमिवर्गः
धरित्री (2)स्त्रीallधरित्री 2|1|2|2|2earth/female bearer or supporterभूमिवर्गः
धरणिस्त्रीallधरणिः 2|1|2|2|3भूमिवर्गः
क्षोणिस्त्रीallक्षोणिः 2|1|2|2|4earthभूमिवर्गः
ज्या (2)स्त्रीallज्या 2|1|2|2|5earth/mother/bowstring/Sine [math.]/exce ...भूमिवर्गः
काश्यपी (2)स्त्रीallकाश्यपी 2|1|2|2|6earth/female descendant of kazyapaभूमिवर्गः
क्षिति (3)स्त्रीallक्षितिः 2|1|2|2|7ruin/wane/house/earth/abode/ground/estat ...भूमिवर्गः
सर्वंसहा (2)स्त्रीallसर्वंसहा 2|1|3|1|1earth/particular zrutiभूमिवर्गः
वसुमती (2)स्त्रीallवसुमती 2|1|3|1|2भूमिवर्गः
वसुधा (2)स्त्रीallवसुधा 2|1|3|1|3soil/Earth/ground/kingdom/country/libera ...भूमिवर्गः
उर्वी (2)स्त्रीallउर्वी 2|1|3|1|4soil/earth/rivers/wide one/six spaces/wi ...भूमिवर्गः
वसुन्धरा (2)स्त्रीallवसुन्धरा 2|1|3|1|5soil/earth/ground/kingdom/countryभूमिवर्गः
गोत्रा (2)स्त्रीallगोत्रा 2|1|3|2|1earth/herd of cowsभूमिवर्गः
कु (5)स्त्रीallकुः 2|1|3|2|2भूमिवर्गः
पृथिवी (2)स्त्रीallपृथिवी 2|1|3|2|3land/soil/earth/ground/earth or wide wor ...भूमिवर्गः
पृथ्वी (4)स्त्रीallपृथ्वी 2|1|3|2|4earth/earth elementभूमिवर्गः
क्ष्मा (2)स्त्रीallक्ष्मा 2|1|3|2|5earthभूमिवर्गः
अवनि (3)स्त्रीallअवनिः 2|1|3|2|6soil/river/ground/course/stream/fingers/ ...भूमिवर्गः
मेदिनी (2)स्त्रीallमेदिनी 2|1|3|2|7spot/land/soil/place/earth/ground/having ...भूमिवर्गः
मही (2)स्त्रीallमही 2|1|3|2|8cow/army/host/space/earth/waters/streams ...भूमिवर्गः
विपुला (2)स्त्रीallविपुला 2|1|3|3|1earthभूमिवर्गः
गह्वरीस्त्रीallगह्वरी 2|1|3|3|2cave/cavernभूमिवर्गः
धात्री (5)स्त्रीallधात्री 2|1|3|3|3nurse/earth/mother/midwife/wet nurse/fos ...भूमिवर्गः
गो (13)स्त्रीallगौः 2|1|3|3|4भूमिवर्गः
इला (4)स्त्रीallइला 2|1|3|3|5iDA/flowभूमिवर्गः
कुम्भिनीस्त्रीallकुम्भिनी 2|1|3|3|6earthभूमिवर्गः
क्षमा (4)स्त्रीallक्षमा 2|1|3|3|7pardon/patience/endurance/tolerance/indu ...भूमिवर्गः
भूतधात्री (2)स्त्रीallभूतधात्री 2|1|3|4|1sleep/earth/supporter of beingsभूमिवर्गः
रत्नगर्भा (2)स्त्रीallरत्नगर्भा 2|1|3|4|2earthभूमिवर्गः
जगती (3)स्त्रीallजगती 2|1|3|4|3female animalभूमिवर्गः
सागराम्बरास्त्रीallसागराम्बरा 2|1|3|4|4earthभूमिवर्गः
इडा (3)स्त्रीallइडा 3|3|42|2|2cow/food/earth/speech/comfort/libation/o ...नानार्थवर्गः
भूत (8)नपुंallभूतम् 3|3|78|1|1imp/fit/been/past/true/gone/real/demon/b ...नानार्थवर्गः
इरा (4)स्त्रीallइरा 3|3|176|2|1food/water/earth/speech/comfort/draught/ ...नानार्थवर्गः
रोदस् (4)नपुंallरोदसी 3|3|230|2|2earth/heaven and earth [du.]नानार्थवर्गः
रोदसी (4)स्त्रीallरोदस्यौ 3|3|230|2|3earth/heaven and earthनानार्थवर्गः
Outgoing Relations:
--[जातिः]-->पृथ्वी
Incoming Relations:
[ak]अतिनिम्नप्रदेशः deep/profound/unfathomable --[परा_अपरासंबन्धः]--> भूमिः
[ak]अद्रेरधस्थोर्ध्वासन्नभूमिः vale/valley/low-land/land at the foot of a mountain or hill --[परा_अपरासंबन्धः]--> भूमिः
[ak]अश्मप्रायमृदधिकदेशः gravel/shingle/potsherd/grit. pebbles/gravelly mould or soil/hardening of the fl ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]अश्वेन_दिनैकाक्रमणदेशः as much as can be passed over by a horse in one day --[परा_अपरासंबन्धः]--> भूमिः
[ak]ऊषरदेशः desert --[परा_अपरासंबन्धः]--> भूमिः
[ak]कुमुदबहुलदेशः moon/abounding in lotuses --[परा_अपरासंबन्धः]--> भूमिः
[ak]कुमुदयुक्तदेशः assemblage of lotuses/flexible stalk of a water-lily/place or pond filled with t ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]गृहरचनापरिच्छिन्नदेशः form/seat/place/crowd/abode/figure/station/assembly/vicinity/position/insertion/ ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]गृहरचनावच्छिन्नवास्तुभूमिः building-ground/site of a habitation --[परा_अपरासंबन्धः]--> भूमिः
[ak]ग्रामादिसमीपदेशः environs/neighbouring district/ground near a village/ground at the base or edge ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]जन्मभूमिः race/fame/family/descent/ancestors/notoriety/noble birth/noble descent/native co ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]जलाधिकदेशः watery/abounding with water --[परा_अपरासंबन्धः]--> भूमिः
[ak]देशः sea/ocean/flood/stream/king of Sindh/particular rAga/moisture of the lips/white ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]नडाधिकदेशः covered with reeds --[परा_अपरासंबन्धः]--> भूमिः
[ak]नद्यम्बुभिः_सम्पन्नदेशः well watered/river-nourished --[परा_अपरासंबन्धः]--> भूमिः
[ak]नद्यादिसमीपभूमिः ground contiguous to the skirts of a river or mountain --[परा_अपरासंबन्धः]--> भूमिः
[ak]निर्जलदेशः deer/rock/desert/antelope/mountain/dry soil/wilderness/sandy waste/desert-like p ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]पर्वतः rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]पर्वतसमभूभागः summit [surface , height] --[परा_अपरासंबन्धः]--> भूमिः
[ak]पर्वतादयः danger/distress/roughness/difficulty/impassable/unattainable/rough ground/citade ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]पाषाणादिनिबद्धा_भूः pavement/paved floor/ground paved with mosaic/ground smoothed and plastered/plas ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]प्रेतभूमिः cemetery/crematorium/burial ground/elevated place for burning dead bodies/cemete ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]बहुवेदसदेशः abounding in reeds --[परा_अपरासंबन्धः]--> भूमिः
[ak]बालतृणबहुलदेशः bull/green/grassy/verdant/abounding in fresh or green grass --[परा_अपरासंबन्धः]--> भूमिः
[ak]भयङ्करयुद्धभूमिः forlorn hope/keeping watch/field of battle/post of danger in battle/place wished ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]भारतभूमेः_मध्यदेशः waist/belly/abdomen/meridian/middle space/middle region/middle of body/midland c ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]भारतस्य_पश्चिमसीमाप्रदेशः border/skirting/frontier/bordering on/barbarous tribes/adjacent or contiguous to ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]भूरन्ध्रम् reed/fire/cane/river/mouse/hollow/bamboo/pierced/perforated/having spaces/slow i ... --[अवयव_अवयवीसंबन्धः]--> भूमिः
[ak]मृद् clay/loam/soil/earth/lump of clay/piece of earth/aluminous slate/kind of fragran ... --[अवयव_अवयवीसंबन्धः]--> भूमिः
[ak]मेखलाख्यपर्वतमध्यभागः dale/troop/wheel/caravan/straw mat/compilation/twist of straw --[परा_अपरासंबन्धः]--> भूमिः
[ak]यज्ञे_स्तावकद्विजावस्थानभूमिः hymning or praising in chorus/simultaneous or common praise/place occupied at a ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]यागार्थं_संस्कृतभूमिः limit/landmark/boundary/open field/bare ground/heap of clods/piece of open groun ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]वालुकाबहुलदेशः sand/silica/gravel/sandy soil/gravel or stone --[परा_अपरासंबन्धः]--> भूमिः
[ak]विजनः lonely/deserted/solitary/destitute of men/free from people --[परा_अपरासंबन्धः]--> भूमिः
[ak]विन्ध्यहिमाद्रिमध्यदेशः ancient India/sacred land of the Aryans/inhabitants of that country/abode of the ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]वृष्ट्यम्बुभिः_सम्पन्नदेशः moistened only by rain-water/having the god or clouds as foster-mother --[परा_अपरासंबन्धः]--> भूमिः
[ak]शरावत्याः_अवधेः_पश्चिमोत्तरदेशः northern region/kind of perfume/inhabitants of that country/being or living in t ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]शरावत्याः_अवधेः_प्राग्दक्षिणदेशः old/prior/ancient/eastern/easterly/ancients/preceding/being in front/eastern cou ... --[परा_अपरासंबन्धः]--> भूमिः
[ak]सपङ्कदेशः muddy/clayey/having mud --[परा_अपरासंबन्धः]--> भूमिः
[ak]सर्वसस्याढ्यभूमिः soil/earth/fertile soil/land in general/field yielding crop --[परा_अपरासंबन्धः]--> भूमिः
[ak]सामान्यराजयुक्तदेशः having a kind/possessing kind/having a bad kind --[परा_अपरासंबन्धः]--> भूमिः
[ak]सिकतायुक्तदेशः to be inferred or ascertained by analogy --[परा_अपरासंबन्धः]--> भूमिः
[ak]स्वधर्मपरराजयुक्तदेशः having a good king/governed by a just monarch --[परा_अपरासंबन्धः]--> भूमिः
[ak]स्वभूमिः nation --[परा_अपरासंबन्धः]--> भूमिः
[ak]हलाद्यकृष्टभूमिः desert/defective/bare soil/insufficient/piece of waste or uncultivated land situ ... --[परा_अपरासंबन्धः]--> भूमिः
Response Time: 0.0317 s.