Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:भूतः
Meaning (sk):अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः
Meaning (en):Name of a lower deity
Sloka:
1|3|2|2भूतापुत्रास्तु भूतानि भूताश्च शिवपार्श्वगाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भूतापुत्रपुंallभूतापुत्रः 1|3|2|2|1Epithet of a Bhūtaअधोमुखोर्ध्वमुखादिः पिशाचभेदः- रुद्रानुचरःस्वर्गकाण्डःयक्षाद्यध्यायः
भूत (2)पुंallभूतः 1|3|2|2|2Name of a lower deityअधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरःस्वर्गकाण्डःयक्षाद्यध्यायः
भूत (8)नपुंallभूतम् 1|3|2|2|2Name of a lower deityअधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरःस्वर्गकाण्डःयक्षाद्यध्यायः
शिवपार्श्वगपुंallशिवपार्श्वगः 1|3|2|2|3Epithet of a Bhūtaअधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0356 s.