Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:विद्याधरः
Meaning (sk):देवयोनिभेदः
Meaning (en):Name of a lower deity
Sloka:
1|3|4|1विद्याधरास्तु द्युचराः खेचराः सत्ययौवनाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विद्याधर (2)पुंallविद्याधरः 1|3|4|1|1Name of a lower deityदेवयोनिभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
द्युचरपुंallद्युचरः 1|3|4|1|2Epithet of Vidyadharaदेवयोनिभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
खेचरपुंallखेचरः 1|3|4|1|3Epithet of Vidyadharaदेवयोनिभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
सत्ययौवनपुंallसत्ययौवनः 1|3|4|1|4Epithet of Vidyadharaदेवयोनिभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0320 s.