Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:कुबेरः
Meaning (sk):
Meaning (en):slow/lazy/deformed/monstrous/kuvera in later Sanskrit/god of riches and treasure/red cedar tree [Cedrela Toona - Bot.]
Sloka:
1|1|68|1कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः।
1|1|68|2मनुष्यधर्मा धनदो राजराजो धनाधिपः॥
1|1|69|1किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः।
1|1|69|2यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥
3|3|206|2कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुबेर (3)पुंallकुबेरः 1|1|68|1|1slow/lazy/deformed/monstrous/kuvera in l ...स्वर्गवर्गः
त्र्यम्बकसखपुंallत्र्यम्बकसखः 1|1|68|1|2kubera/ziva's friendस्वर्गवर्गः
यक्षराज् (2)पुंallयक्षराड् 1|1|68|1|3king of the yakSa-tank/palaestra or plac ...स्वर्गवर्गः
गुह्यकेश्वर (2)पुंallगुह्यकेश्वरः 1|1|68|1|4स्वर्गवर्गः
मनुष्यधर्मन् (2)पुंallमनुष्यधर्मा 1|1|68|2|1having the nature or character of manस्वर्गवर्गः
धनद (2)पुंallधनदः 1|1|68|2|2guhyaka/liberal/wealth-giving/Indian Oak ...स्वर्गवर्गः
राजराज (2)पुंallराजराजः 1|1|68|2|3emperor/king of kings/supreme sovereignस्वर्गवर्गः
धनाधिपपुंallधनाधिपः 1|1|68|2|4lord of treasuryस्वर्गवर्गः
किन्नरेशपुंallकिन्नरेशः 1|1|69|1|1स्वर्गवर्गः
वैश्रवण (2)पुंallवैश्रवणः 1|1|69|1|2relating or belonging to kuberaस्वर्गवर्गः
पौलस्त्य (2)पुंallपौलस्त्यः 1|1|69|1|3moon/race of rAkSasas/name of vibhISaNa/ ...स्वर्गवर्गः
नरवाहन (2)पुंallनरवाहनः 1|1|69|1|4of a prince/borne or drawn by men/name o ...स्वर्गवर्गः
यक्ष (5)पुंallयक्षः 1|1|69|2|1dog/x-axis [computer]/type of demi-god [ ...स्वर्गवर्गः
एकपिङ्ग (2)पुंallएकपिङ्गः 1|1|69|2|2having a yellow markस्वर्गवर्गः
ऐलविल (2)पुंallऐलविलः 1|1|69|2|3स्वर्गवर्गः
श्रीदपुंallश्रीदः 1|1|69|2|4bestowing wealth or prosperityस्वर्गवर्गः
पुण्य (3)नपुंallपुण्यम् 1|1|69|2|5holy/good/fair/pure/right/purity/virtue/ ...स्वर्गवर्गः
जनेश्वरपुंallजनेश्वरः 1|1|69|2|6स्वर्गवर्गः
एककुण्डलपुंallएककुण्डलः 3|3|206|2|2having one ear-ring or ringनानार्थवर्गः
एककुण्डलस्त्रीall 3|3|206|2|2having one ear-ring or ringनानार्थवर्गः
एककुण्डलनपुंallएककुण्डलम् 3|3|206|2|2having one ear-ring or ringनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवयोनिः
Incoming Relations:
[ak]किन्नरः heavenly music --[स्व_स्वामीसंबन्धः]--> कुबेरः
[ak]कुबेरपुरी girl from eight to ten years of age --[स्व_स्वामीसंबन्धः]--> कुबेरः
[ak]कुबेरपुरी girl from eight to ten years of age --[अन्यसंबन्धाः]--> कुबेरः
[ak]कुबेरविमानम् kind of serpent --[स्व_स्वामीसंबन्धः]--> कुबेरः
[ak]कुबेरविमानम् kind of serpent --[अन्यसंबन्धाः]--> कुबेरः
[ak]कुबेरस्थानम् mountain peak in Himalaya/particular form of temple/holy mountain in Tibet [Mt.M ... --[स्व_स्वामीसंबन्धः]--> कुबेरः
[ak]कुबेरस्थानम् mountain peak in Himalaya/particular form of temple/holy mountain in Tibet [Mt.M ... --[अन्यसंबन्धाः]--> कुबेरः
[ak]कुबेरस्य_उद्यानम् None --[स्व_स्वामीसंबन्धः]--> कुबेरः
[ak]कुबेरस्य_उद्यानम् None --[अन्यसंबन्धाः]--> कुबेरः
[ak]नलकूबरः --[जन्य_जनकसंबन्धः]--> कुबेरः
[ak]सामान्यनिधिः sea/fund/store/hoard/treasure/reservoir/receptacle/kind of perfume/bottom of the ... --[अन्यसंबन्धाः]--> कुबेरः
Response Time: 0.0335 s.