Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अप्सरः
Meaning (sk):उर्वशी-मेनकाद्याः स्वर्वेश्याः
Meaning (en):Divine courtezan
Sloka:
1|3|1|1स्पर्शानन्दास्त्वप्सरसः समुदाश्च रतेमदाः।
1|3|1|2स्वर्वेश्याश्चाथ स्वापेयो यक्षोऽथ सुरगायनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्पर्शानन्दास्त्रीallस्पर्शानन्दा 1|3|1|1|1Epithet of Apsarasउर्वशी-मेनकाद्याः स्वर्वेश्याःस्वर्गकाण्डःयक्षाद्यध्यायः
अप्सरस् (3)स्त्रीallअप्सरः 1|3|1|1|2Divine courtezanउर्वशी-मेनकाद्याः स्वर्वेश्याःस्वर्गकाण्डःयक्षाद्यध्यायः
सुमदास्त्रीallसुमदा 1|3|1|1|3Epithet of Apsarasउर्वशी-मेनकाद्याः स्वर्वेश्याःस्वर्गकाण्डःयक्षाद्यध्यायः
रतेमदास्त्रीallरतेमदा 1|3|1|1|4Epithet of Apsarasउर्वशी-मेनकाद्याः स्वर्वेश्याःस्वर्गकाण्डःयक्षाद्यध्यायः
स्वर्वेश्या (2)स्त्रीallस्वर्वेश्या 1|3|1|2|1Epithet of Apsarasउर्वशी-मेनकाद्याः स्वर्वेश्याःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[स्व_स्वामीसंबन्धः]-->इन्द्रः
--[अन्यसंबन्धाः]-->देवः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0288 s.