Reports: Synset list Synset list by section/chapter

Category

Kosha:None
Category name:देवयोनिः (external)
Meaning (sk):None
Meaning (en):None
Synsets:
[vk]अप्सरः उर्वशी-मेनकाद्याः स्वर्वेश्याः - Divine courtezan --[जातिः]--> देवयोनिः
[ak]अप्सरस् apsaras, wives of the gandharvas --[जातिः]--> देवयोनिः
[ak]असुरः sun/ghost/demon/cloud/divine/spirit/spiritual/good spirit/evil spirit/incorporea ... --[जातिः]--> देवयोनिः
[vk]असुरः देवशत्रवः - Demon --[जातिः]--> देवयोनिः
[ak]उर्वशीनामाप्सरा widely extending --[जातिः]--> देवयोनिः
[ak]किन्नरः heavenly music --[जातिः]--> देवयोनिः
[vk]किन्नरः अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिः - Name of a lower deity --[जातिः]--> देवयोनिः
[ak]कुबेरः slow/lazy/deformed/monstrous/kuvera in later Sanskrit/god of riches and treasure ... --[जातिः]--> देवयोनिः
[vk]कुबेरः धनदः यक्षराजः - Kubéra; god of wealth --[जातिः]--> देवयोनिः
[vk]कूश्माण्डकः कूश्माण्डकः नाम शिवानुचरः - Śiva's buffoon --[जातिः]--> देवयोनिः
[vk]केलिकिलः केलिकिलः नाम शिवानुचरः - Śiva's buffoon --[जातिः]--> देवयोनिः
[vk]गणपतिप्रियः गणपतिप्रियः नाम शिवानुचरः - Śiva's buffoon --[जातिः]--> देवयोनिः
[vk]गन्धर्वः स्वर्गगायकः - Name of a lower deity --[जातिः]--> देवयोनिः
[vk]गुह्यकः कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः - Name of a lower deity --[जातिः]--> देवयोनिः
[ak]घृताचीनामाप्सरा dewy/night/kind of serpent/sprinkling ghee/filled with ghee/abounding in ghee/sa ... --[जातिः]--> देवयोनिः
[ak]तिलोत्तमानामाप्सरा form of dAkSAyaNI --[जातिः]--> देवयोनिः
[ak]देवगायकः celestial musician --[जातिः]--> देवयोनिः
[ak]देवयोनिः fairy/kind of metre/kind of measure/kind of supernatural being/possessed of scie ... --[जातिः]--> देवयोनिः
[vk]देवयोनिः विद्याधरादयः - Common name of the Apsaras; Yakṣa; Rakaṣas; Gandharva; Siddha; Bhūta; Kinnara; G ... --[जातिः]--> देवयोनिः
[ak]नन्दिः bull/tusked/horned/peaked/crested/mountain/breasted/elephant/having a sting/horn ... --[जातिः]--> देवयोनिः
[vk]नन्दी नन्दी नाम शिवानुचरः - Śiva's vehicle; bull --[जातिः]--> देवयोनिः
[vk]नैगमेयः नैगमेयः इति कार्तिकेयपृष्ठजः - Attendant of Subrahmaṇya --[जातिः]--> देवयोनिः
[vk]पिशाचः राक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनः - Name of a lower deity (demon) --[जातिः]--> देवयोनिः
[vk]प्रमथः शिवानुचरः - Śiva's attendant --[जातिः]--> देवयोनिः
[ak]बलिसुतः aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ... --[जातिः]--> देवयोनिः
[vk]बाणः बाणो नाम शिवानुचरः - Bāṇāsura; Śiva's worshipper --[जातिः]--> देवयोनिः
[vk]भूतः अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः - Name of a lower deity --[जातिः]--> देवयोनिः
[vk]भृङ्गी भृङ्गिः नाम शिवानुचरः - Śiva's worshipper --[जातिः]--> देवयोनिः
[vk]भेलुकः भेलुकः नाम शिवानुचरः - Śiva's servant --[जातिः]--> देवयोनिः
[ak]मञ्जुघोषानामाप्सरा None --[जातिः]--> देवयोनिः
[ak]मेनकानामाप्सरा None --[जातिः]--> देवयोनिः
[vk]यक्षः देवयोनिभेदः - Name of a lower deity --[जातिः]--> देवयोनिः
[ak]रम्भानामाप्सरा banana/mooing/roaring/sounding/plantain/courtezan/sort of rice/kind of metre/cot ... --[जातिः]--> देवयोनिः
[ak]राक्षसः tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ... --[जातिः]--> देवयोनिः
[vk]राक्षसः निकषात्मजः जातिभेदः - Demon --[जातिः]--> देवयोनिः
[vk]रावणः लङ्काधिपतिः विश्वश्रवसः पुत्रः - King of the Rakṣasas --[जातिः]--> देवयोनिः
[vk]विद्याधरः देवयोनिभेदः - Name of a lower deity --[जातिः]--> देवयोनिः
[vk]विशाखः विशाखः इति कार्तिकेयपृष्ठजः - Attendant of Subrahmaṇya --[जातिः]--> देवयोनिः
[vk]वीरभद्रः वीरभद्रः नाम शिवानुचरः - Śiva's servant --[जातिः]--> देवयोनिः
[ak]वृत्रासुरः foe/stone/enemy/wheel/darkness/investor/mountain/restrainer/hostile host/thunder ... --[जातिः]--> देवयोनिः
[vk]शाखः शाखः इति कार्तिकेयपृष्ठजः - Attendant of Subrahmaṇya --[जातिः]--> देवयोनिः
[ak]शिवानुचरः horse/Tormentor --[जातिः]--> देवयोनिः
[vk]सिद्धः सनकादयः देवयोनयः - Name of a lower deity as a Sanaka --[जातिः]--> देवयोनिः
[ak]सुकेशीनामाप्सरा None --[जातिः]--> देवयोनिः
[ak]हाहानामदेवगायकः ten thousand billions/particular high number/gandharva or name of a gandharva --[जातिः]--> देवयोनिः
[ak]हूहूनामदेवगायकः None --[जातिः]--> देवयोनिः
Response Time: 0.0158 s.