Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कुबेरः
Meaning (sk):धनदः यक्षराजः
Meaning (en):Kubéra; god of wealth
Sloka:
1|2|55|2कुबेरो यक्षराड् यक्षः कुतनुः किन्नरेश्वरः॥
1|2|56|1मनुष्यधर्मैलविलः पौलस्त्यो धनदो धनी।
1|2|56|2कैलासनाथस्त्रिशिरा धनाध्यक्षो वटाश्रयः॥
1|2|57|1निधिपालो वैश्रवणो वित्तेशो नरवाहनः।
1|2|57|2राजराजः पराविद्धः किशाली गुह्यकेश्वरः॥
1|2|58|1एकपिङ्गो रुद्रसखः कुडः पुण्यजनेश्वरः।
1|2|58|2इच्छावसू रत्नगर्भो रत्नहस्तः सितोदरः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुबेर (3)पुंallकुबेरः 1|2|55|2|1Kubéra; god of wealthधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
यक्षराज् (2)पुंallयक्षराड् 1|2|55|2|2Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
यक्ष (5)पुंallयक्षः 1|2|55|2|3Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
कुतनुपुंallकुतनुः 1|2|55|2|4Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
किन्नरेश्वरपुंallकिन्नरेश्वरः 1|2|55|2|5Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
मनुष्यधर्मन् (2)पुंallमनुष्यधर्मा 1|2|56|1|1Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
ऐलविल (2)पुंallऐलविलः 1|2|56|1|2Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
पौलस्त्य (2)पुंallपौलस्त्यः 1|2|56|1|3Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
धनद (2)पुंallधनदः 1|2|56|1|4Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
धनिन् (2)पुंallधनी 1|2|56|1|5Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
कैलासनाथपुंallकैलासनाथः 1|2|56|2|1Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
त्रिशिरस् (2)पुंallत्रिशिरः 1|2|56|2|2Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
धनाध्यक्षपुंallधनाध्यक्षः 1|2|56|2|3Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
वटाश्रयपुंallवटाश्रयः 1|2|56|2|4Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
निधिपालपुंallनिधिपालः 1|2|57|1|1Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
वैश्रवण (2)पुंallवैश्रवणः 1|2|57|1|2Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
वित्तेशपुंallवित्तेशः 1|2|57|1|3Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
नरवाहन (2)पुंallनरवाहनः 1|2|57|1|4Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
राजराज (2)पुंallराजराजः 1|2|57|2|1Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
पराविद्ध (2)पुंallपराविद्धः 1|2|57|2|2Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
किशालिन्पुंallकिशाली 1|2|57|2|3Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
गुह्यकेश्वर (2)पुंallगुह्यकेश्वरः 1|2|57|2|4Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
एकपिङ्ग (2)पुंallएकपिङ्गः 1|2|58|1|1Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
रुद्रसखपुंallरुद्रसखः 1|2|58|1|2Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
कुडपुंallकुडः 1|2|58|1|3Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
पुण्यजनेश्वरपुंallपुण्यजनेश्वरः 1|2|58|1|4Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
इच्छावसुपुंallइच्छावसुः 1|2|58|2|1Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
रत्नगर्भपुंallरत्नगर्भः 1|2|58|2|2Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
रत्नहस्तपुंallरत्नहस्तः 1|2|58|2|3Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
सितोदरपुंallसितोदरः 1|2|58|2|4Epithet of Kubéraधनदः यक्षराजःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवयोनिः
Incoming Relations:
[vk]कच्छपः कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]किन्नरः अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिः - Name of a lower deity --[स्व_स्वामीसंबन्धः]--> कुबेरः
[vk]कुन्दः1 कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]चर्चः कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]चैत्ररथम् कुबेरस्य उद्यानम् - Kubéra's garden --[स्व_स्वामीसंबन्धः]--> कुबेरः
[vk]चैत्ररथम् कुबेरस्य उद्यानम् - Kubéra's garden --[अन्यसंबन्धाः]--> कुबेरः
[vk]नलकूबरः कुबेरस्य पुत्रः - Kubéra's son --[जन्य_जनकसंबन्धः]--> कुबेरः
[vk]निधिः सामान्यनिधिः - Treasure --[अन्यसंबन्धाः]--> कुबेरः
[vk]नीलः1 कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]पद्मः कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]पुष्पकः कुबेरविमानम् - Kubéra's aerial car --[स्व_स्वामीसंबन्धः]--> कुबेरः
[vk]पुष्पकः कुबेरविमानम् - Kubéra's aerial car --[अन्यसंबन्धाः]--> कुबेरः
[vk]मकरः कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]महापद्मः कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]मुकुन्दः कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
[vk]वस्वौकसारा कुबेरपुरी - Kubéra's capital --[अन्यसंबन्धाः]--> कुबेरः
[vk]वस्वौकसारा कुबेरपुरी - Kubéra's capital --[स्व_स्वामीसंबन्धः]--> कुबेरः
[vk]शङ्खः1 कुबेरस्य विशेषनिधिः - One of the nine treasures of Kubéra --[अन्यसंबन्धाः]--> कुबेरः
Response Time: 0.0336 s.