Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गुह्यकः
Meaning (sk):कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः
Meaning (en):Name of a lower deity
Sloka:
1|3|3|2गुह्यका माणिचरयस्तथा देवजनाः सुताः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गुह्यक (2)पुंallगुह्यकः 1|3|3|2|1Name of a lower deityकुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
माणिचरिपुंallमाणिचरिः 1|3|3|2|2Epithet of Guhyakaकुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
देवजनपुंallदेवजनः 1|3|3|2|3Epithet of Guhyakaकुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
सुत (3)पुंallसुतः 1|3|3|2|4Epithet of Guhyakaकुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0290 s.