Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:देवयोनिः
Meaning (sk):None
Meaning (en):fairy/kind of metre/kind of measure/kind of supernatural being/possessed of science or spells
Sloka:
1|1|11|1विद्याधराप्सरोयक्षरक्षोगन्धर्व किन्नराः।
1|1|11|2पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विद्याधर (2)पुंallविद्याधरः 1|1|11|1|1fairy/kind of metre/kind of measure/kind ...स्वर्गवर्गः
अप्सरस् (3)स्त्रीबहुअप्सरः 1|1|11|1|2apsaras, wives of the gandharvasस्वर्गवर्गः
यक्ष (5)पुंallयक्षः 1|1|11|1|3dog/x-axis [computer]/type of demi-god [ ...स्वर्गवर्गः
रक्षपुंallरक्षः 1|1|11|1|4keeper/watcher/serving/watching/guarding ...स्वर्गवर्गः
गन्धर्व (8)पुंallगन्धर्वः 1|1|11|1|5celestial musicianस्वर्गवर्गः
किन्नर (3)पुंallकिन्नरः 1|1|11|1|6heavenly musicस्वर्गवर्गः
पिशाच (2)पुंallपिशाचः 1|1|11|2|1imp/ogre/Satan/ghost/demon/fiend/malevol ...स्वर्गवर्गः
गुह्यक (2)पुंallगुह्यकः 1|1|11|2|2number eleven/mystery tathAgataस्वर्गवर्गः
सिद्ध (3)पुंallसिद्धः 1|1|11|2|3hit/holy/paid/cured/proved/healed/sacred ...स्वर्गवर्गः
भूत (8)नपुंallभूतम् 1|1|11|2|4imp/fit/been/past/true/gone/real/demon/b ...स्वर्गवर्गः
Outgoing Relations:
--[जातिः]-->देवयोनिः
Incoming Relations:
[ak]अप्सरस् apsaras, wives of the gandharvas --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]किन्नरः heavenly music --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]देवगायकः celestial musician --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]राक्षसः tusk/demon/night/demoniacal/large tooth/kind of plant/infested by demons/king of ... --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]हाहानामदेवगायकः ten thousand billions/particular high number/gandharva or name of a gandharva --[परा_अपरासंबन्धः]--> देवयोनिः
[ak]हूहूनामदेवगायकः None --[परा_अपरासंबन्धः]--> देवयोनिः
Response Time: 0.0349 s.