Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:परेतः
Meaning (sk):गतप्राणः
Meaning (en):Spirit of a departed (dead) person
Sloka:
1|2|38|2प्रेताः परेता वेताला गन्धर्वाः सत्त्वका ग्रहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रेत (4)पुंallप्रेतः 1|2|38|2|1Spirit of a departed (dead) personगतप्राणःस्वर्गकाण्डःलोकपालाध्यायः
परेत (2)पुंallपरेतः 1|2|38|2|2Spirit of a departed (dead) personगतप्राणःस्वर्गकाण्डःलोकपालाध्यायः
वेतालपुंallवेतालः 1|2|38|2|3Spirit of a departed (dead) personगतप्राणःस्वर्गकाण्डःलोकपालाध्यायः
गन्धर्व (8)पुंallगन्धर्वः 1|2|38|2|4Spirit of a departed (dead) personगतप्राणःस्वर्गकाण्डःलोकपालाध्यायः
सत्त्वकपुंallसत्त्वकः 1|2|38|2|5Spirit of a departed (dead) personगतप्राणःस्वर्गकाण्डःलोकपालाध्यायः
ग्रह (7)पुंallग्रहः 1|2|38|2|6Spirit of a departed (dead) personगतप्राणःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[जातिः]-->अचलनिर्जीववस्तु
Incoming Relations:
Response Time: 0.0291 s.