Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अश्वः
Meaning (sk):
Meaning (en):horse/archer/stallion/number seven/particular kind of lover
Sloka:
2|8|43|2घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः॥
2|8|44|1वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः।
3|3|146|1तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
3|3|175|2शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
घोटकपुंallघोटकः 2|8|43|2|1horseक्षत्रियवर्गः
वीतिपुंallवीतिः 2|8|43|2|2horse/particular fireक्षत्रियवर्गः
तुरगपुंallतुरगः 2|8|43|2|3mind/horse/thought/number 7/going quickl ...क्षत्रियवर्गः
तुरङ्गपुंallतुरङगः 2|8|43|2|4mind/horse/thought/number 7/going quickl ...क्षत्रियवर्गः
अश्व (2)पुंallअश्वः 2|8|43|2|5horse/archer/stallion/number seven/parti ...क्षत्रियवर्गः
तुरङ्गमपुंallतुरङगमः 2|8|43|2|6horseक्षत्रियवर्गः
वाजिन् (3)पुंallवाजी 2|8|44|1|1man/bird/hero/arrow/swift/horse/manly/po ...क्षत्रियवर्गः
वाह (4)पुंallवाहः 2|8|44|1|2arm/car/air/ass/wind/bull/horse/bearer/p ...क्षत्रियवर्गः
अर्वन् (2)पुंallअर्वा 2|8|44|1|3low/vile/horse/quick/running/courser/inf ...क्षत्रियवर्गः
गन्धर्व (8)पुंallगन्धर्वः 2|8|44|1|4celestial musicianक्षत्रियवर्गः
हयपुंallहयः 2|8|44|1|5mare/horse/palfrey/driving/urging on/fam ...क्षत्रियवर्गः
सैन्धव (2)पुंallसैन्धवः 2|8|44|1|6horse/marine/oceanic/aquatic/any salt/ki ...क्षत्रियवर्गः
सप्तिपुंallसप्तिः 2|8|44|1|7yoke/steed/horse/courserक्षत्रियवर्गः
तार्क्ष्य (4)पुंallतार्क्ष्यः 3|3|146|1|1bird/gold/ziva/cart/snake/horse/sort of ...नानार्थवर्गः
हरि (18)पुंallहरिः 3|3|175|2|1men/bay/sun/lion/horse/green/tawny/steed ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सेना
--[परा_अपरासंबन्धः]-->पशुः
--[जातिः]-->स्तनपायी
Incoming Relations:
[ak]अधिकवेगवाजिः fleet/quick/swift/fleet horse/kind of deer --[परा_अपरासंबन्धः]--> अश्वः
[ak]अश्वखुरम् quail/living/abiding/existing/horse's hoof/who or what abides or exists/given up ... --[अवयव_अवयवीसंबन्धः]--> अश्वः
[ak]अश्वगतिविशेषः horse's gallop/subject to or burdened with --[गुण-गुणी-भावः]--> अश्वः
[ak]अश्वगलसमीपभागः throat or neck of a horse --[अवयव_अवयवीसंबन्धः]--> अश्वः
[ak]अश्वनासिका beak/nose/kind of plant causing sneezing --[अवयव_अवयवीसंबन्धः]--> अश्वः
[ak]अश्वबालः boy/kid/foal/fool/colt/pure/child/minor/early/naive/young/simple/infant/puerile/ ... --[परा_अपरासंबन्धः]--> अश्वः
[ak]अश्वबालः boy/kid/foal/fool/colt/pure/child/minor/early/naive/young/simple/infant/puerile/ ... --[जन्य_जनकसंबन्धः]--> अश्वः
[ak]अश्वमध्यम् horse's flank/spirituous liquor/deserving the whip --[अवयव_अवयवीसंबन्धः]--> अश्वः
[ak]अश्वमेधीयवाजिः going/horse/swift/moving/having a long stick/way of final beatitude --[परा_अपरासंबन्धः]--> अश्वः
[ak]अश्वशब्दः neighing/whinnying --[अन्यसंबन्धाः]--> अश्वः
[ak]अश्वशब्दः neighing/whinnying --[गुण-गुणी-भावः]--> अश्वः
[ak]अश्वा mare --[पति_पत्नीसंबन्धः]--> अश्वः
[ak]अश्वारोहः horseman --[अन्यसंबन्धाः]--> अश्वः
[ak]अश्वेन_दिनैकाक्रमणदेशः as much as can be passed over by a horse in one day --[अन्यसंबन्धाः]--> अश्वः
[ak]इन्द्राश्वः long-eared or neighing aloud/Name of a horse [prototype of a horse] --[परा_अपरासंबन्धः]--> अश्वः
[ak]काम्बोजदेशवाजिः native of Kamboja/prince of the kambojas/kind of touch-me-not shrub/horse of the ... --[परा_अपरासंबन्धः]--> अश्वः
[ak]कुलीनाश्वः of good breed/of noble origin/well-bred horse --[परा_अपरासंबन्धः]--> अश्वः
[ak]केशवल्लाङ्गूलम् tail --[अवयव_अवयवीसंबन्धः]--> अश्वः
[ak]खलीनः --[अन्यसंबन्धाः]--> अश्वः
[ak]पारसीदेशवाजिः Persian/Persians/Persian horse --[परा_अपरासंबन्धः]--> अश्वः
[ak]बाल्हिकदेशवाजिः king of the bAlhikas --[परा_अपरासंबन्धः]--> अश्वः
[ak]भारवाह्यश्वः carrying on the back/having these stotras/horse for riding or for draught/belong ... --[परा_अपरासंबन्धः]--> अश्वः
[ak]मृगपादः root of a tree --[अवयव_अवयवीसंबन्धः]--> अश्वः
[ak]मृगपुच्छः tail/penis/hairy tail --[अवयव_अवयवीसंबन्धः]--> अश्वः
[ak]रथवाहकाश्वः chariot-horse/accustomed to it/part of a chariot/delighting in roads/relating to ... --[परा_अपरासंबन्धः]--> अश्वः
[ak]वनायुदेशवाजिः produced or bred in vanAyu --[परा_अपरासंबन्धः]--> अश्वः
[ak]विष्णोः_अश्वः relating or belonging to ziva --[परा_अपरासंबन्धः]--> अश्वः
[ak]शुक्लाश्वः pale/tied/pure/light/white/bound/sugar/bright/candid/fettered/moonlight/joined w ... --[परा_अपरासंबन्धः]--> अश्वः
[ak]श्रान्त्या_भूमौ_लुठिताश्वः returned/come near/come back/turned towards/approached or come to/horse rolling ... --[परा_अपरासंबन्धः]--> अश्वः
[ak]सम्यग्गतिमान्_वाजिः neat/tamed/plain/humble/modest/lovely/trader/removed/trained/educated/merchant/e ... --[परा_अपरासंबन्धः]--> अश्वः
Response Time: 0.0287 s.