Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पिशाचः
Meaning (sk):राक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनः
Meaning (en):Name of a lower deity (demon)
Sloka:
1|3|4|2पिशाचः स्यात्कापिशेयोऽनृजुर्दर्वश्च पिण्डकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पिशाच (2)पुंallपिशाचः 1|3|4|2|1Name of a lower deity (demon)राक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनःस्वर्गकाण्डःयक्षाद्यध्यायः
कापिशेयपुंallकापिशेयः 1|3|4|2|2Epithet of Piśācaराक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनःस्वर्गकाण्डःयक्षाद्यध्यायः
अनृजु (2)पुंallअनृजुः 1|3|4|2|3Epithet of Piśācaराक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनःस्वर्गकाण्डःयक्षाद्यध्यायः
दर्वपुंallदर्वः 1|3|4|2|4Epithet of Piśācaराक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनःस्वर्गकाण्डःयक्षाद्यध्यायः
पिण्डक (2)पुंallपिण्डकः 1|3|4|2|5Epithet of Piśācaराक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0299 s.