Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:किन्नरः
Meaning (sk):अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिः
Meaning (en):Name of a lower deity
Sloka:
1|3|3|1किन्नराः स्युः किम्पुरुषा मयवोऽश्वमुखाश्च ते।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
किन्नर (3)पुंallकिन्नरः 1|3|3|1|1Name of a lower deityअश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिःस्वर्गकाण्डःयक्षाद्यध्यायः
किम्पुरुष (3)पुंallकिम्पुरुषः 1|3|3|1|2Epithet of Kinnaraअश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिःस्वर्गकाण्डःयक्षाद्यध्यायः
मयु (2)पुंallमयुः 1|3|3|1|3Epithet of Kinnaraअश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिःस्वर्गकाण्डःयक्षाद्यध्यायः
अश्वमुखपुंallअश्वमुखः 1|3|3|1|4Epithet of Kinnaraअश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[स्व_स्वामीसंबन्धः]-->कुबेरः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0355 s.