Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:सूर्यः
Meaning (sk):दिवाकरः
Meaning (en):Sun
Sloka:
2|1|10|1अर्कः सूर्योऽर्यमा सूरो द्वादशात्मा दिवाकरः।
2|1|10|2मार्तण्डः सविता भानुर्भातुः पूषा दिनप्रणीः॥
2|1|11|1सप्तसप्तिः पद्मबन्धुस्तपनोऽनूरुसारथिः।
2|1|11|2द्युमणिर्हरिदश्वोऽद्रिरशीतांशुर्विकर्तनः॥
2|1|12|1द्युमान् कुमुद्वतीशत्रुस्त्विषांपतिरहर्पतिः।
2|1|12|2भास्करोऽहस्करो भास्वान् विवस्वाञ्जलतस्करः॥
2|1|13|1रश्मिमाली दृगध्यक्षः कर्मसाक्षी त्रयीतनुः।
2|1|13|2तर्षुर्मार्तण्डमुण्डीरपाथिपेरुगभस्तयः॥
2|1|14|1पासिर्द्दशानो रात्रिद्विट् प्रभाकरविभाकरौ।
2|1|14|2खाध्वनीनः खतिलकः खगः खाङ्कस्तमोरिषुः॥
2|1|15|1चण्डांशुरंशुमानंशुः सहस्राशुः सदागतिः।
2|1|15|2आदित्यो मिहिरो मित्रो रविः प्रत्यूषडम्बरः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अर्क (4)पुंallअर्कः 2|1|10|1|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] स्फटिकः - Crystal
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] स्फटिकम् - sun/fire/hymn/song/penis/copper/praise/twelve/number/Sunday/singer/crystal/sunbe ...
सूर्य (2)पुंallसूर्यः 2|1|10|1|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
अर्यमन् (2)पुंallअर्यमा 2|1|10|1|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
सूर (2)पुंallसूरः 2|1|10|1|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
द्वादशात्मन् (2)पुंallद्वादशात्मा 2|1|10|1|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
दिवाकर (2)पुंallदिवाकरः 2|1|10|1|6Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
मार्ताण्डपुंallमार्ताण्डः 2|1|10|2|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
सवितृ (2)पुंallसविता 2|1|10|2|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
भानु (4)पुंallभानुः 2|1|10|2|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] दिवसः - दिनम् - Day
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
भातुपुंallभातुः 2|1|10|2|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
पूषन् (2)पुंallपूषा 2|1|10|2|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
दिनप्रणीपुंallदिनप्रणीः 2|1|10|2|6Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
सप्तसप्तिपुंallसप्तसप्तिः 2|1|11|1|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
पद्मबन्धु (2)पुंallपद्मबन्धुः 2|1|11|1|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] दिवसः - दिनम् - Day
तपन (3)पुंallतपनः 2|1|11|1|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] नरकभेदः - sun/heat/agastya/burning/warming/shining/oppressor/civet cat/hot season/causing ...
अनूरुसारथिपुंallअनूरुसारथिः 2|1|11|1|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
द्युमणि (2)पुंallद्युमणिः 2|1|11|2|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
हरिदश्व (2)पुंallहरिदश्वः 2|1|11|2|2Epithet of the sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
अद्रि (5)पुंallअद्रिः 2|1|11|2|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] पर्वतः - पर्वतः - Mountain
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
[ak] वृक्षः - tree/frame/coffin/stimulant/staff of a bow/trunk of a tree/any tree bearing visi ...
अशीतांशुपुंallअशीतांशुः 2|1|11|2|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
विकर्तन (2)पुंallविकर्तनः 2|1|11|2|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
द्युमत्पुंallद्युमान् 2|1|12|1|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
कुमुद्वतीशत्रुपुंallकुमुद्वतीशत्रुः 2|1|12|1|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
त्विषाम्पति (2)पुंallत्विषाम्पतिः 2|1|12|1|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
अहर्पति (2)पुंallअहर्पतिः 2|1|12|1|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
भास्कर (2)पुंallभास्करः 2|1|12|2|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
अहस्कर (2)पुंallअहस्करः 2|1|12|2|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
भास्वत् (2)पुंallभास्वान् 2|1|12|2|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
विवस्वत् (4)पुंallविवस्वान् 2|1|12|2|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] देवः - यः सर्वैः स्तूयते; पूज्यते - Deity
[ak] देवः - god/God/play/king/dolt/fool/idol/child/sport/deity/sword/cloud/prince/lancer/div ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
जलतस्करपुंallजलतस्करः 2|1|12|2|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
रश्मिमालिन्पुंallरश्मिमाली 2|1|13|1|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
दृगध्यक्षपुंallदृगध्यक्षः 2|1|13|1|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
कर्मसाक्षिन् (2)पुंallकर्मसाक्षी 2|1|13|1|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
त्रयीतनु (2)पुंallत्रयीतनुः 2|1|13|1|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
तर्षुपुंallतर्षुः 2|1|13|2|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
मार्तण्ड (2)पुंallमार्तण्डः 2|1|13|2|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
मुण्डीरपुंallमुण्डीरः 2|1|13|2|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
पाथिपुंallपाथिः 2|1|13|2|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
पेरुपुंallपेरुः 2|1|13|2|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
गभस्ति (3)पुंallगभस्तिः 2|1|13|2|6Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] किरणः - सूर्यादेः रशमिः - Sunray
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
पासिपुंallपासिः 2|1|14|1|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
दृशानपुंallदृशानः 2|1|14|1|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
रात्रिद्विष्पुंallरात्रिद्विट् 2|1|14|1|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रभाकर (2)पुंallप्रभाकरः 2|1|14|1|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
विभाकर (2)पुंallविभाकरः 2|1|14|1|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
खाध्वनीनपुंallखाध्वनीनः 2|1|14|2|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
खतिलकपुंallखतिलकः 2|1|14|2|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
खग (6)पुंallखगः 2|1|14|2|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] पक्षी - खगः - Bird
[vk] चातकः - चातकपक्षी - Kind of bird fond of rain
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
खाङ्कपुंallखाङ्कः 2|1|14|2|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
तमोरिपुपुंallतमोरिपुः 2|1|14|2|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
चण्डांशु (2)पुंallचण्डांशुः 2|1|15|1|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
अंशुमत्पुंallअंशुमान् 2|1|15|1|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
अंशु (6)पुंallअंशुः 2|1|15|1|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] किरणः - सूर्यादेः रशमिः - Sunray
[vk] चन्द्रः - शशी - Moon
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] कराः - ray/end/array/cloth/point/thread/sunray/sunbeam/filament/ray of light/small part ...
सहस्रांशु (2)पुंallसहस्रांशुः 2|1|15|1|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
सदागति (3)पुंallसदागतिः 2|1|15|1|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] वायुः - स्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिः - 2_सन्दर्भसूचि_reference
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
आदित्य (7)पुंallआदित्यः 2|1|15|2|1Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] देवः - यः सर्वैः स्तूयते; पूज्यते - Deity
[vk] वामनः - विष्णोः वामनावतारः - Dwarf; Incarnation of Viṣhṇu
[vk] आदित्याः - द्वादशादित्याः - Name of the twelve Ādityas
[ak] देवः - god/God/play/king/dolt/fool/idol/child/sport/deity/sword/cloud/prince/lancer/div ...
[ak] गणदेवता - sun/son of aditi/seventh lunar mansion/relating to the god of the sun/belonging ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
मिहिर (2)पुंallमिहिरः 2|1|15|2|2Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
मित्र (3)पुंallमित्रः 2|1|15|2|3Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] मित्रम् - sun
रवि (3)पुंallरविः 2|1|15|2|4Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] पूर्वदिशः_ग्रहः - sun/Sunday/mountain/sun or the sun-god/right canal for the passage of the vital ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
प्रत्यूषडम्बरपुंallप्रत्यूषडम्बरः 2|1|15|2|5Sunदिवाकरःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[पति_पत्नीसंबन्धः]-->सञ्ज्ञा
--[जातिः]-->ग्रहः
Incoming Relations:
[vk]आतपः निबिडकिरणः - Sunshine --[अन्यसंबन्धाः]--> सूर्यः
[vk]किरणः सूर्यादेः रशमिः - Sunray --[अवयव_अवयवीसंबन्धः]--> सूर्यः
[vk]छाया सूर्यस्य पत्नी - Second wife of Surya --[पति_पत्नीसंबन्धः]--> सूर्यः
[vk]प्रभा दीप्तिः - Light --[अन्यसंबन्धाः]--> सूर्यः
[vk]सञ्ज्ञा सूर्यस्य पत्नी - Surya's wife --[पति_पत्नीसंबन्धः]--> सूर्यः
Response Time: 0.1055 s.