Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पर्वतः
Meaning (sk):
Meaning (en):rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/species of fish/fragment of rock/species of pot-herb/artificial mound or heap
Sloka:
2|3|1|1महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥
2|3|1|2अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥
3|3|19|1धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
3|3|58|2अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
3|3|61|1स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।
3|3|163|2किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
3|3|207|2अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
महीध्रपुंallमहीध्रः 2|3|1|1|1mountainशैलवर्गः
शिखरिन् (2)पुंallशिखरी 2|3|1|1|2tree/peaked/tufted/crested/pointed/mount ...शैलवर्गः
क्ष्माभृत् (3)पुंallक्ष्माभृत् 2|3|1|1|3mountainशैलवर्गः
अहार्य (2)पुंallअहार्यः 2|3|1|1|4mountain/unalterable/not to be stolen/no ...शैलवर्गः
धरपुंallधरः 2|3|1|1|5having/keeping/bearing/carrying/observin ...शैलवर्गः
पर्वत (2)पुंallपर्वतः 2|3|1|1|6rock/tree/hill/stone/cloud/height/number ...शैलवर्गः
अद्रि (5)पुंallअद्रिः 2|3|1|2|1sun/tree/rock/stone/cloud/mountain/thund ...शैलवर्गः
गोत्र (3)पुंallगोत्रः 2|3|1|2|2road/cloud/mountainशैलवर्गः
गिरि (2)पुंallगिरिः 2|3|1|2|3hill/rock/cloud/mountain/elevation/numbe ...शैलवर्गः
ग्रावन् (2)पुंallग्रावा 2|3|1|2|4hard/stone/cloud/solid/mountain/stone or ...शैलवर्गः
अचल (2)पुंallअचलः 2|3|1|2|5rock/steady/constant/mountain/immobile/u ...शैलवर्गः
शैल (3)पुंallशैलः 2|3|1|2|6crag/hill/rock/dike/rigid/stony/rocky/mo ...शैलवर्गः
शिलोच्चय (2)पुंallशिलोच्चयः 2|3|1|2|7mountain/high mountain/rock-accumulationशैलवर्गः
नग (3)पुंallनगः 3|3|19|1|2sun/tree/serpent/mountain/number 7/not m ...नानार्थवर्गः
अग (3)पुंallअगः 3|3|19|1|3नानार्थवर्गः
जीमूत (3)पुंallजीमूतः 3|3|58|2|2sun/cloud/indra/mountain/nourisher/coco- ...नानार्थवर्गः
भूभृत् (2)पुंallभूभृत् 3|3|61|1|2king/prince/mountain/earth-supporter/ter ...नानार्थवर्गः
मरु (4)पुंallमरवः 3|3|163|2|2deer/rock/desert/antelope/mountain/dry s ...नानार्थवर्गः
अवि (4)स्त्रीallअविः 3|3|207|2|1favourable/kindly disposedनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->भूमिः
--[जातिः]-->प्राकृतिकस्थानम्
Incoming Relations:
[ak]उदयपर्वतः rising/income/profit/result/revenue/success/sunrise/interest/going up/creation/g ... --[परा_अपरासंबन्धः]--> पर्वतः
[ak]गन्धमादनपर्वतः forest on the mountain gandhamAdana --[परा_अपरासंबन्धः]--> पर्वतः
[ak]निषधपर्वतः hard/bull/particular note/sovereign of the niSadhas/particular position of the c ... --[परा_अपरासंबन्धः]--> पर्वतः
[ak]परियात्रकपर्वतः None --[परा_अपरासंबन्धः]--> पर्वतः
[ak]पर्वतनिर्गतशिलाखण्डः projection in a rock/pin projecting from a wall/paying attention to one's teeth --[अवयव_अवयवीसंबन्धः]--> पर्वतः
[ak]पर्वतसमीपस्थाल्पपर्वतः foot/quarter/foot as a measure --[परा_अपरासंबन्धः]--> पर्वतः
[ak]पर्वताग्रः untrue/dwelling/deceitful/kind of hall/ox whose horns are broken/subdivision of ... --[अवयव_अवयवीसंबन्धः]--> पर्वतः
[ak]पश्चिमपर्वतः set/die/end/fall/cast/cease/thrown/sunset/perish/vanish/decline/left off/given u ... --[परा_अपरासंबन्धः]--> पर्वतः
[ak]पाषाणः stone --[अवयव_अवयवीसंबन्धः]--> पर्वतः
[ak]माल्यवान् garlanded/crowned with garlands --[परा_अपरासंबन्धः]--> पर्वतः
[ak]मेखलाख्यपर्वतमध्यभागः dale/troop/wheel/caravan/straw mat/compilation/twist of straw --[अवयव_अवयवीसंबन्धः]--> पर्वतः
[ak]मेरुपर्वतः excellent/very exalted --[परा_अपरासंबन्धः]--> पर्वतः
[ak]लङ्काधिष्ठानपर्वतः having 3 peaks or humps or elevations --[परा_अपरासंबन्धः]--> पर्वतः
[ak]लोकालोकपर्वतः number/multitude/assemblage --[परा_अपरासंबन्धः]--> पर्वतः
[ak]विन्ध्यापर्वतः hunter/separating Hindustan proper from the Dekhan --[परा_अपरासंबन्धः]--> पर्वतः
[ak]हिमवान् icy/snowy/frosty/kailAsa/himAlaya/snow-clad/snowy mountain/Himalaya mountains/ha ... --[परा_अपरासंबन्धः]--> पर्वतः
[ak]हेमकूटपर्वतः of a monkey/golden-peaked --[परा_अपरासंबन्धः]--> पर्वतः
Response Time: 0.0300 s.