Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वामनः
Meaning (sk):विष्णोः वामनावतारः
Meaning (en):Dwarf; Incarnation of Viṣhṇu
Sloka:
1|1|19|1उपेन्द्र इन्द्रावरजो वामनो बलिकण्टकः।
1|1|19|2आदित्यो द्विपदस्तार्क्ष्यस्त्रिविक्रम उरुक्रमः॥
1|1|20|1विष्णुश्च जामदग्न्यस्तु रामो दाशरथिः पुनः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उपेन्द्र (2)पुंallउपेन्द्रः 1|1|19|1|1Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
इन्द्रावरज (2)पुंallइन्द्रावरजः 1|1|19|1|2Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
वामन (5)पुंallवामनः 1|1|19|1|3Dwarf; Incarnation of Viṣhṇuविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
बलिकण्टकपुंallबलिकण्टकः 1|1|19|1|4Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
आदित्य (7)पुंallआदित्यः 1|1|19|2|1Another name of the Trivikrama avataraविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
द्विपदपुंallद्विपदः 1|1|19|2|2Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
तार्क्ष्य (4)पुंallतार्क्ष्यः 1|1|19|2|3Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
त्रिविक्रम (2)पुंallत्रिविक्रमः 1|1|19|2|4Trivikrama incarnation of Viṣṇuविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
उरुक्रमपुंallउरुक्रमः 1|1|19|2|5Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
विष्णु (3)पुंallविष्णुः 1|1|20|1|1Epithet of Vāmana incarnationविष्णोः वामनावतारःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[अवतारः]-->विष्णुः
--[जातिः]-->देवता
Incoming Relations:
Response Time: 0.0293 s.