Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वृक्षः
Meaning (sk):
Meaning (en):tree/frame/coffin/stimulant/staff of a bow/trunk of a tree/any tree bearing visible flowers and fruit/coral swirl [ Wrightia antidysenterica - Bot.]
Sloka:
2|4|5|1वृक्षो महीरुहः शाखी विटपी पादपस्तरुः।
2|4|5|2अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥
3|3|19|1धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
3|3|106|2तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥
3|3|164|1अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।
3|3|170|1विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्।
3|3|207|1मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वृक्ष (2)पुंallवृक्षः 2|4|5|1|1tree/frame/coffin/stimulant/staff of a b ...वनौषधिवर्गः
महीरुहपुंallमहीरुहः 2|4|5|1|2teak [Tectona Grandis - Bot.]वनौषधिवर्गः
शाखिन् (2)पुंallशाखी 2|4|5|1|3tree/branched [Zool.]/provided with bran ...वनौषधिवर्गः
विटपिन् (2)पुंallविटपी 2|4|5|1|4tree/Indian fig-tree/having branches or ...वनौषधिवर्गः
पादपपुंallपादपः 2|4|5|1|5tree/plant/drinking at foot or root/foot ...वनौषधिवर्गः
तरु (2)पुंallतरुः 2|4|5|1|6tree/quickवनौषधिवर्गः
अनोकह (2)पुंallअनोकहः 2|4|5|2|1tree/not quitting his home or his placeवनौषधिवर्गः
कुट (4)पुंallकुटः 2|4|5|2|2ax/tree/fort/hammer/mountain/stronghold/ ...वनौषधिवर्गः
शाल (3)पुंallशालः 2|4|5|2|3wall/court/fence/rampart/any tree/Sal tr ...वनौषधिवर्गः
पलाशिन्पुंallपलाशी 2|4|5|2|4tree/leafy/eating flesh/species of tree/ ...वनौषधिवर्गः
द्रुद्रुमपुंallद्रुद्रुमः 2|4|5|2|5वनौषधिवर्गः
अगमपुंallअगमः 2|4|5|2|6tree/mountain/not going/impassable/unabl ...वनौषधिवर्गः
नग (3)पुंallनगः 3|3|19|1|2sun/tree/serpent/mountain/number 7/not m ...नानार्थवर्गः
अग (3)पुंallअगः 3|3|19|1|3नानार्थवर्गः
शिखरिन् (2)पुंallशिखरी 3|3|106|2|1tree/peaked/tufted/crested/pointed/mount ...नानार्थवर्गः
अद्रि (5)पुंallअद्रिः 3|3|164|1|1sun/tree/rock/stone/cloud/mountain/thund ...नानार्थवर्गः
विष्टर (4)पुंallविष्टरः 3|3|170|1|1seat/tree/wide/chair/couch/stool/anythin ...नानार्थवर्गः
धव (4)पुंallधवः 3|3|207|1|2man/lord/rogue/cheat/husband/possessor/R ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->वनम्
--[जातिः]-->वृक्षः
Incoming Relations:
[ak]अङ्कोलः Sage leaved Alangium [Alangium salviifolium - bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]अपक्वफलम् nut/kind of root/wood apple [Aegle Marmelos - Bot.] --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]अम्लिकावृक्षः tamarind tree/fruit of tamarind tree --[परा_अपरासंबन्धः]--> वृक्षः
[ak]अरणिः pain/mother/discomfort/being fitted into or turning round/piece of wood used for ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]अरिष्टः-रीढा crow/safe/fatal/heron/unhurt/garlic/secure/ill-luck/disastrous/misfortune/medica ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]अर्जुनवृक्षः Arjuna tree [Terminalia Arjuna - Bot. ] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]अशोकः without heat/not feeling sorrow/not causing sorrow/tree having red flowers/ashok ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]आमलकी Indian gooseberry [Phyllanthus emblica - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]आम्रवृक्षः mango/mango tree/mango [Mangifera Indica - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]आम्रातकः-अम्बाडा species of tree --[परा_अपरासंबन्धः]--> वृक्षः
[ak]इङ्गुदी tree of ascetics/Indian almond [Terminalia Catappa - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]उदुम्बरः cluster fig tree [Ficus Glomerata - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]ऋतावपि_फलरहितसस्यः futile/useless/sterile/defective/fruitless/abortive [sterile]/deprived or destit ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]एरण्डः castor-oil plant/castor oil plant or Palma Christi [Ricinus Communis - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कटुतिन्दुकः kind of ebony --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कदम्बः arrow/turmeric/white mustard/pole of the ecliptic/particular mineral substance/p ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कदुम्बरी dry/red/weak/small/minute/feeble/useless/reddish/pithless/worthless/unprofitable ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कपित्थः tree on which monkeys dwell/Wood apple [Feronia Elephantum - Bot.]/wood-apple tr ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कपीतनवृक्षः white-fruited wavy leaf fig tree [Ficus Infectoria - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]करञ्जवृक्षः Indian beech tree [Pongamia Glabra - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]करमर्दकः --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कर्णिकारः earrings/Indian laburnum tree [Cassia fistula - Bot.]/golden shower tree [Cathar ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]काश्मरीवृक्षः Malay beechwood [Gmelina Arborea - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]काष्ठम् wood/stick/timber/firewood/fire wood/log [wood]/piece of wood/kind of measure/pi ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]कुटजः name of droNa/born in a pitcher/coral swirl [ Wrightia antidysenterica - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कुम्भी small tree/another plant/small jar or pot/earthen cooking vessel/water cabbage [ ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]केतकवृक्षः None --[परा_अपरासंबन्धः]--> वृक्षः
[ak]कोविदारः easily to be split/to be split with difficulty/one of the trees of paradise/Orch ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]क्रमुकवृक्षः betel-nut tree/kind of jujube --[परा_अपरासंबन्धः]--> वृक्षः
[ak]क्षीरिका dish prepared with milk/variety of the date tree --[परा_अपरासंबन्धः]--> वृक्षः
[ak]खदिरः moon/acacia/black cutch tree [Acacia Catechu - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]खर्जुरवृक्षः scorpion/date palm [Phoenix dactylifera - Bot.]/silver date palm [Phoenix sylves ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]गुग्गुलुवृक्षः jar/ewer/bully/pitcher/water-pot/small water-jar/measure of grain/flash or fancy ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]चम्पकः prince of campA/sampangi plant [Michelia champaca - Bot.]/Indian rose chestnut ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]चाम्पेयः prince of campA/sampangi plant [Michelia champaca - Bot.]/Indian rose chestnut ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]जम्भीरः --[परा_अपरासंबन्धः]--> वृक्षः
[ak]जलजमधूकः sweet/sweetness/liquorice/kind of citron/species of grain/species of honey tree ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]जीवकः tree/water/alive/usurer/beggar/living/servant/generating/livelihood/long living/ ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]झावुकः --[परा_अपरासंबन्धः]--> वृक्षः
[ak]तमालः sword/tobacco/sectarial mark on the forehead/sort of black khadira tree [Acacia ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]तरुमूलम् fibrous or flexible root/lash or stroke with a whip or rod --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]तालवृक्षः lock/bolt/ziva/dance/melody/cymbal/rhythm/trochee/palm tree/goldsmith/palmyra tr ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]तिनिशः Indian rosewood [ Dalbergia oojeinensis - Bot. ] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]तिन्दुकः fruit of black-and-white ebony/black-and-white ebony [Diospyros malabarica - Bot ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]तिलकवृक्षः mole/freckle/kind of horse/mark of sandal/mark on the forehead/ornament of anyth ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]त्वक्पत्रम् --[परा_अपरासंबन्धः]--> वृक्षः
[ak]दन्तिका Langaliya/sort of fruit/sort of pot-herb/flame lily plant [Gloriosa Superba - Bo ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]दाडिमः pomegranate/small cardamoms/pomegranate tree/the pomegranate tree/being on the p ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]देवदारुवृक्षः Indian cedar tree [Pinus Deodora - Bot.]/coral swirl [ Wrightia antidysenterica ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]देववृक्षः divine tree/old or sacred tree of a village/cedar tree [Cedrus deodara - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]द्वारस्तम्भोपरिस्थितदारुः nose/snout/proboscis/willow-leaved justicia shrub [Gendarussa Vulgaris - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]धातकी Red Bell Bush [Woodfordia fruticosa - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]नन्दिवृक्षः red cedar [Cedrela Toona - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]नारङ्गी orange tree/orange [tree]/species of elephant/produced from the ocean/name of In ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]नालिकेरः cocoa-nut tree or the cocoa-nut --[परा_अपरासंबन्धः]--> वृक्षः
[ak]निम्बः Nimb or Neem tree/neem tree [Azadirachta Indica - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]निम्बतरुः-वकायिनी neem tree [Azadirachta Indica - Bot.]/Indian coral tree [Erythrina Indica - Bot. ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]नूतनपत्रम् bud/twig/sprout/catamine/libertine/tender leaf/species of fish/particular positi ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]पत्रम् mail/leaf/card/letter/paper [sheet]/page [computer] --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]पनसवृक्षः thorn/species of serpent/bread-fruit or jaka tree/jackfruit tree [Artocarpus het ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पर्वतपीलुः None --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पलाशः demon/cruel/green/red lac/cochineal/mango-ginger [Curcuma Zedoaria - Bot]/tree ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पाटला kaaSTa paaTali tree [Bignonia Suaveolens - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पार्श्वपिप्पलः kind of mulberry tree --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पिप्पलवृक्षः tremulous-leaved/holy fig tree [Ficus religiosa - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पीलुः atom/worm/arrow/flower/elephant/piece of bone/group of palm trees or the stem of ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पुन्नागः nutmeg/white lotus/white elephant/elephant among men/any distinguished man --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पुष्पम् flower/blossom/blooming/gallantry/expanding/politeness/menstrual flux/kind of pe ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]पुष्पाज्जातफलयुक्तवृक्षः wooden/coming from a tree/prepared from trees/performed under trees/tree or shru ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]पुष्पादिबन्धनम् nipple/any stalk/stalk [of flower]/stand of a water-jar/footstalk of a leaf or f ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]प्रधानशाखा principal branch/trunk and principal branches --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]प्रफुल्लितवृक्षः blown/vivid/pleased/smiling/shining/cheerful/expanded/blooming/flowering/opened ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]प्रियङ्गुवृक्षः night/earth/kind of bird/name or form of durgA/woman with peculiar marks or char ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]प्रियालवृक्षः Chironji tree [Buchanania Latifolia - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]प्लक्षः holy fig-tree/waved-leaf fig-tree/holy fig tree [Ficus Religiosa]/holy fig tree ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]फलसहितवृक्षः fruitful/rewarding/effective/successful/profitable/advantageous/fructiferous/fru ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]बकुलः kind of tree/Spanish cherry tree [Mimusops Elengi - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]बदरीवृक्षः jujube fruit [Ziziphus zizyphus, chinese date] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]बिल्ववृक्षः wood-apple tree/wood apple [Aegle Marmelos - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]भल्लातकी --[परा_अपरासंबन्धः]--> वृक्षः
[ak]भूर्जवृक्षः birch [tree]/species of birch --[परा_अपरासंबन्धः]--> वृक्षः
[ak]मञ्जरिः --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]मधूकः bee/honey tree [Madhuca longifolia -Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]मयनफलवृक्षः species of basil/myna tree [Vangueria Spinosa - Bot.]/Crape Jasmine [Tabernamont ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]मुष्ककवृक्षः Fragrant Padri tree [Bignonia Suaveolens - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]यथाकालम्_फलधरः fruitful/successful/bearing fruit --[परा_अपरासंबन्धः]--> वृक्षः
[ak]रक्तलोध्रः areca nut/mulberry tree/betel-nut tree/fruit of the cotton tree/red variety of t ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]राजवृक्षः royal tree --[परा_अपरासंबन्धः]--> वृक्षः
[ak]रोहितकवृक्षः tall/long/grown/rising/shot up/growing/mounting/increasing/under roha/grown on o ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]लिकुचः money jack tree [ Artocarpus Lacucha - Bot. ] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]वटवृक्षः Indian fig-tree/Indian fig tree/growing downwards/fathom [six feets in length]/b ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]वरणः mound/camel/bridge/rampart/any tree/causeway/kind of ornament or decoration on a ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]विकङ्कतः Indian Plum [Flacourtia indica - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]विनापुष्पं_फलितवृक्षः stem/herb/post/beam/plant/timber/ascetic/forest-tree/trunk [tree]/Indian fig-tre ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]विभीतकी bastard myrobalan tree [Terminalia Belerica - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]वृक्षकोमलत्वक् best/good/worth/nectar/energy/wealth/riches/extract/summary/valuable/precious/sp ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]वृक्षत्वक् pelt/bark/skin/rind/peel/hide/cover/surface/darkness/cinnamon/cow's hide/leather ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]वृक्षफलम् end/haul/vane/gain/fruit/yield/booty/reward/profit/product/consequence/blade [of ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]वृक्षमूलमारभ्य_शाखावधिभागः upper part of the arm --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]वृक्षविस्तारः shrub/width/extent/detail/breadth/stretch/expansion/extension/spreading/amplitud ... --[अन्यसंबन्धाः]--> वृक्षः
[ak]वृक्षादिदैर्घ्यः growth/height/increase/elevation/intensity/rising upwards --[अन्यसंबन्धाः]--> वृक्षः
[ak]वृक्षादिरन्ध्रः hollow of a tree --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]वेतसः rod/reed/cane/stick/citron/ratan or a similar kind of cane --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शमीवृक्षः pod/toil/labour/legume/effort/zamI tree/Sami tree or white thorn tree [Prosopis ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शाखा branch/limb [of a tree] --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]शाखापत्ररहिततरुः stem/pile/post/firm/fixed/stake/trunk/pillar/immovable/stationary/motionless/stu ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शाखामूलम् heaven/mounting/shoot or root sent down by a branch/descent [of musical notes, t ... --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]शाल्मलिः silk-cotton tree --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शिंशपा azoka tree/tree Indian rosewood [ Dalbergia Oujeinensis - Bot. ] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शिग्रुः drumstick tree [Moringa oleifera - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शिरीषः flea tree [Albizia lebbeck - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शुष्कफलम् dry/dried/blown/intelligent man/relating to a wood or to a dwelling in a wood --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[ak]शेलुवृक्षः Assyrian Plum plant [Cordia Myxa - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]शोणकः broken bones plant [Bignonia Indica - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]श्वेतलोध्रः kind of ebony/lotus bark tree or a pale species of the same [Symplocos racemosa ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]सप्तपर्णः 7-leaved/Indian devil tree [Alstonia Scholaris - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]सरला longleaf pine tree or wild turmeric [Pinus Longifolia or Curcuma Aromatica - Bot ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]सालवृक्षः wall/fence/Sal tree/for these and other meanings and compounds such as salagrAma --[परा_अपरासंबन्धः]--> वृक्षः
[ak]सिन्दुवारः five-leaved chaste tree [Vitex Negundo - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]सूक्ष्मशाखामूलयुतवृक्षः bush/shrub --[परा_अपरासंबन्धः]--> वृक्षः
[ak]स्कन्धरहितवृक्षः thicket/mountain/sheaf of corn a bush/clump or tuft of grass/any clump or bunch ... --[परा_अपरासंबन्धः]--> वृक्षः
[ak]हरीतकी yellow Myrobalan tree/Yellow Myrobalan [Terminalia Chebula - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
[ak]हस्तिकर्णाभपत्रः sunflower/Indian heliotrope [Heliotropium indicum - Bot.] --[परा_अपरासंबन्धः]--> वृक्षः
Response Time: 0.0351 s.