Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आतपः
Meaning (sk):निबिडकिरणः
Meaning (en):Sunshine
Sloka:
2|1|22|2अथातपो रौद्रमिद्धं मृगतृष्णा मरीचिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आतप (3)पुंallआतपः 2|1|22|2|1Sunshineनिबिडकिरणःअन्तरिक्षकाण्डःज्योतिरध्यायः
रौद्र (2)नपुंallरौद्रः 2|1|22|2|2Sunshineनिबिडकिरणःअन्तरिक्षकाण्डःज्योतिरध्यायः
इद्धनपुंallइद्धः 2|1|22|2|3Sunshineनिबिडकिरणःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->प्रभा
--[अन्यसंबन्धाः]-->सूर्यः
--[जातिः]-->दिव्यम्
Incoming Relations:
Response Time: 0.0289 s.