Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:किरणः
Meaning (sk):सूर्यादेः रशमिः
Meaning (en):Sunray
Sloka:
2|1|16|1घृष्टिपादमयूखांशुसान्ध्योद्योगगभस्तयः।
2|1|16|2किरणोस्रौ चरोचिः क्ली रश्मिक्ली मरीचिवत्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
घृष्टि (3)पुंallघृष्टिः 2|1|16|1|1Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
पाद (7)पुंallपादः 2|1|16|1|2Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
मयूख (3)पुंallमयूखः 2|1|16|1|3Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
अंशु (6)पुंallअंशुः 2|1|16|1|4Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
सान्ध्यपुंallसान्ध्यः 2|1|16|1|5Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
उद्योतपुंallउद्योतः 2|1|16|1|6Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
गभस्ति (3)पुंallगभस्तिः 2|1|16|1|7Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
किरण (2)पुंallकिरणः 2|1|16|2|1Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
उस्रपुंallउस्रः 2|1|16|2|2Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
रोचिस् (2)नपुंallरोचिः 2|1|16|2|3Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
रश्मि (3)पुंallरश्मिः 2|1|16|2|4Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
रश्मिस्त्रीallरश्मी 2|1|16|2|4Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
मरीचि (2)पुंallमरीचिः 2|1|16|2|5Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
मरीचि (2)स्त्रीallमरीची 2|1|16|2|5Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सूर्यः
--[जातिः]-->दिव्यम्
Incoming Relations:
[vk]अमृताः शतवृष्टिसर्जनरश्मयः - 100 rain making sunrays --[परा_अपरासंबन्धः]--> किरणः
[vk]चन्द्राः हिमोत्सर्गरश्मयः - General name applied to 300 snow-mmaking sunrays --[परा_अपरासंबन्धः]--> किरणः
[vk]शुक्राः घर्मोत्सर्गरश्मयः - 100 heat making sunrays --[परा_अपरासंबन्धः]--> किरणः
Response Time: 0.0288 s.