Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वायुः
Meaning (sk):स्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिः
Meaning (en):2_सन्दर्भसूचि_reference
Sloka:
1|2|47|1वातो वायुर्जगत्प्राणः शुषिलः श्वसनोऽनिलः।
1|2|47|2गन्धवाहो गन्धवहो मातरिश्वा समीरणः॥
1|2|48|1यिजिनो लघुगो वातिर्ध्वजप्रहरणो जगत्।
1|2|48|2दैत्यदेवो वहः प्राणो नभः प्राणोऽङ्कतिः सरः॥
1|2|49|1आशुगः पवनः स्पर्शः पवमानः प्रभञ्जनः।
1|2|49|2मरुद्धूलिध्वजो मर्कः समीरोऽग्निसखश्चलः॥
1|2|50|1शुष्मिर्मंहाबलो वेगी नभोजातः सदागतिः।
1|2|50|2नभस्वान् मारुतः शीघ्रः पृषदश्वः प्रकम्पनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वात (2)पुंallवातः 1|2|47|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
वायु (2)पुंallवायुः 1|2|47|1|22_सन्दर्भसूचि_referenceस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
जगत्प्राण (2)पुंallजगत्प्राणः 1|2|47|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
शुषिलपुंallशुषिलः 1|2|47|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
श्वसन (3)पुंallश्वसनः 1|2|47|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
अनिल (3)पुंallअनिलः 1|2|47|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
गन्धवाह (2)पुंallगन्धवाहः 1|2|47|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
गन्धवह (2)पुंallगन्धवहः 1|2|47|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
मातरिश्वनपुंallमातरिश्वनः 1|2|47|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
समीरण (4)पुंallसमीरणः 1|2|47|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
युजिनपुंallयुजिनः 1|2|48|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
लघुगपुंallलघुगः 1|2|48|1|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
वातिपुंallवातिः 1|2|48|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
ध्वजप्रहरणपुंallध्वजप्रहरणः 1|2|48|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
जगत् (2)पुंallजगत् 1|2|48|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
दैत्यदेवपुंallदैत्यदेवः 1|2|48|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
वह (2)पुंallवहः 1|2|48|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
प्राण (6)पुंallप्राणः 1|2|48|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
नभःप्राणपुंallनभःप्राणः 1|2|48|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
अङ्कतिपुंallअङ्कतिः 1|2|48|2|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
सर (3)पुंallसरः 1|2|48|2|6Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
आशुग (3)पुंallआशुगः 1|2|49|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
पवन (3)पुंallपवनः 1|2|49|1|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
स्पर्श (3)पुंallस्पर्शः 1|2|49|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
पवमान (3)पुंallपवमानः 1|2|49|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
प्रभञ्जन (2)पुंallप्रभञ्जनः 1|2|49|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
मरुत् (5)पुंallमरुत् 1|2|49|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
धूलिध्वजपुंallधूलिध्वजः 1|2|49|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
मर्कपुंallमर्कः 1|2|49|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
समीर (2)पुंallसमीरः 1|2|49|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
अग्निसखपुंallअग्निसखः 1|2|49|2|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
चल (2)पुंallचलः 1|2|49|2|6Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
शुष्मिपुंallशुष्मिः 1|2|50|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
महाबलस्त्रीallमहाबलः 1|2|50|1|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
वेगिन् (2)पुंallवेगी 1|2|50|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
नभोजातपुंallनभोजातः 1|2|50|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
सदागति (3)पुंallसदागतिः 1|2|50|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
नभस्वत् (2)पुंallनभस्वत् 1|2|50|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
मारुत (2)पुंallमारुतः 1|2|50|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
शीघ्रपुंallशीघ्रः 1|2|50|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
पृषदश्व (2)पुंallपृषदश्वः 1|2|50|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
प्रकम्पन (2)पुंallप्रकम्पनः 1|2|50|2|5Epithet of Vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]अमलपालिकः वसन्तवातः - Wind during spring tide --[परा_अपरासंबन्धः]--> वायुः
[vk]गरवायुः निदाघे अल्पः वातः - Wind during spring tide --[परा_अपरासंबन्धः]--> वायुः
[vk]गोगन्धनः पुरोवातः - Eastern wind --[परा_अपरासंबन्धः]--> वायुः
[vk]जारवायुः हेमन्तवातः - Wind during winter season hemantha --[परा_अपरासंबन्धः]--> वायुः
[vk]झञ्झानिलः ग्रीष्मवातः - Hot wind --[परा_अपरासंबन्धः]--> वायुः
[vk]पवनः पयोदान्तः - Monsoon wind --[परा_अपरासंबन्धः]--> वायुः
[vk]पुटानिलः शिशिरवातः - Wind during dewy season sisira --[परा_अपरासंबन्धः]--> वायुः
[vk]मृदुवातः कोमलवातः - Mild wind --[परा_अपरासंबन्धः]--> वायुः
[vk]वात्या मण्डली वातः - Whirlwind --[परा_अपरासंबन्धः]--> वायुः
[vk]वेगः वेगः - Speed --[गुण-गुणी-भावः]--> वायुः
[vk]वेगः वेगः - Speed --[धर्म-धर्मी-भावः]--> वायुः
[vk]सङ्क्रा सवृष्टिकः वायुः - Wind with rain --[परा_अपरासंबन्धः]--> वायुः
[vk]सारणः शरद्वातः - Wind during the autumn --[परा_अपरासंबन्धः]--> वायुः
[vk]स्वरिङ्गणः खरवातः - Strong wind --[परा_अपरासंबन्धः]--> वायुः
[vk]हारितः मध्यमवातः - Middling wind neither too mild nor too strong --[परा_अपरासंबन्धः]--> वायुः
[vk]हिमानिलः उत्तरवातः - Northern wind --[परा_अपरासंबन्धः]--> वायुः
Response Time: 0.0363 s.