Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सूर्यः
Meaning (sk):
Meaning (en):sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter of sUrya or the Sun/symbolical expression for the number twelve/bitter cucumber or bitter gourd [Citrullus colocynthis - Bot.]
Sloka:
1|3|28|1सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।
1|3|28|2भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥
1|3|29|1भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।
1|3|29|2विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥
1|3|30|1द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
1|3|30|2विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥
1|3|31|1भानुर्हंसः सहस्रांशुस्तपनः सविता रविः।
1|3|31|2पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा।
1|3|31|3कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः।
1|3|31|4प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः।
1|3|31|5इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः।
1|3|31|6माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥
3|3|5|1मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।
3|3|19|2आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥
3|3|20|1पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः।
3|3|89|2पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥
3|3|109|1क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः।
3|3|164|1अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।
3|3|175|2शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
3|3|206|3स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः।
3|3|207|2अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
3|3|219|3नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः।
3|3|239|2व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सूर (2)पुंallसूरः 1|3|28|1|1sun/teacher/inciter/propeller/wise or le ...दिग्वर्गः
सूर्य (2)पुंallसूर्यः 1|3|28|1|2sun/drug/solar/new bride/swallow-wort/ep ...दिग्वर्गः
अर्यमन् (2)पुंallअर्यमा 1|3|28|1|3sun/companion/play-fellow/bosom friend/c ...दिग्वर्गः
आदित्य (7)पुंallआदित्यः 1|3|28|1|4sun/son of aditi/seventh lunar mansion/r ...दिग्वर्गः
द्वादशात्मन् (2)पुंallद्वादशात्मा 1|3|28|1|5sun/appearing in 12 formsदिग्वर्गः
दिवाकर (2)पुंallदिवाकरः 1|3|28|1|6sun/crow/day-maker/Crown flower plant [ ...दिग्वर्गः
भास्कर (2)पुंallभास्करः 1|3|28|2|1fire/hero/bright/glittering/making light ...दिग्वर्गः
अहस्कर (2)पुंallअहस्करः 1|3|28|2|2sun/producing the dayदिग्वर्गः
ब्रध्नपुंallब्रध्नः 1|3|28|2|3bay/sun/ruddy/great/horse/mighty/pale re ...दिग्वर्गः
प्रभाकर (2)पुंallप्रभाकरः 1|3|28|2|4sun/fire/moon/light-maker/particular sam ...दिग्वर्गः
विभाकर (2)पुंallविभाकरः 1|3|28|2|5sun/fire/king/prince/light-maker/that po ...दिग्वर्गः
भास्वत् (2)पुंallभास्वान् 1|3|29|1|1hero/light/shining/splendid/luminous/bri ...दिग्वर्गः
विवस्वत् (4)पुंallविवस्वान् 1|3|29|1|2god/shining forth/Brilliant one/diffusin ...दिग्वर्गः
सप्ताश्वपुंallसप्ताश्वः 1|3|29|1|3sun/having 7 horsesदिग्वर्गः
हरिदश्व (2)पुंallहरिदश्वः 1|3|29|1|4Sun/having fallow horsesदिग्वर्गः
उष्णरश्मिपुंallउष्णरश्मिः 1|3|29|1|5sunदिग्वर्गः
विकर्तन (2)पुंallविकर्तनः 1|3|29|2|1sun/dividing/cutting asunder/son who has ...दिग्वर्गः
अर्क (4)पुंallअर्कः 1|3|29|2|2sun/fire/hymn/song/penis/copper/praise/t ...दिग्वर्गः
मार्तण्ड (2)पुंallमार्तण्डः 1|3|29|2|3hog/boar/Adityas/statue of the sun-god/s ...दिग्वर्गः
मिहिर (2)पुंallमिहिरः 1|3|29|2|4sunदिग्वर्गः
अरुण (3)पुंallअरुणः 1|3|29|2|5sun/red/dumb/dawn/ruby/ruddy/tawny/coars ...दिग्वर्गः
पूषन् (2)पुंallपूषा 1|3|29|2|6sun/earth/growth/increaseदिग्वर्गः
द्युमणि (2)पुंallद्युमणिः 1|3|30|1|1sun/sky-jewel/calcined copperदिग्वर्गः
तरणि (3)पुंallतरणिः 1|3|30|1|2sun/quick/saving/helping/untired/energet ...दिग्वर्गः
मित्र (3)पुंallमित्रः 1|3|30|1|3sunदिग्वर्गः
चित्रभानु (2)पुंallचित्रभानुः 1|3|30|1|4shining with light/of variegated lustre/ ...दिग्वर्गः
विरोचन (3)पुंallविरोचनः 1|3|30|1|5fire/moon/brightening/illuminating/shini ...दिग्वर्गः
विभावसु (2)पुंallविभावसुः 1|3|30|2|1sun/moon/abounding in light/fire or the ...दिग्वर्गः
ग्रहपतिपुंallग्रहपतिः 1|3|30|2|2moon/Crown flower plant [Calotropis Gig ...दिग्वर्गः
त्विषाम्पति (2)पुंallत्विषाम्पतिः 1|3|30|2|3दिग्वर्गः
अहर्पति (2)पुंallअहर्पतिः 1|3|30|2|4sun/name of ziva/lord of the dayदिग्वर्गः
भानु (4)पुंallभानुः 1|3|31|1|1sun/king/lord/master/lustre/prince/Adity ...दिग्वर्गः
हंस (4)पुंallहंसः 1|3|31|1|2envy/swan/goose/horse/silver/malice/gand ...दिग्वर्गः
सहस्रांशु (2)पुंallसहस्रांशुः 1|3|31|1|3sun/thousand-rayedदिग्वर्गः
तपन (3)पुंallतपनः 1|3|31|1|4sun/heat/agastya/burning/warming/shining ...दिग्वर्गः
सवितृ (2)पुंallसविता 1|3|31|1|5sun/rouser/vivifier/stimulator/orb of th ...दिग्वर्गः
रवि (3)पुंallरविः 1|3|31|1|6sun/Sunday/mountain/sun or the sun-god/r ...दिग्वर्गः
पद्माक्षपुंallपद्माक्षः 1|3|31|2|1lotus-eyedदिग्वर्गः
तेजसांराशिपुंallतेजसांराशिः 1|3|31|2|2दिग्वर्गः
छायानाथपुंallछायानाथः 1|3|31|2|3दिग्वर्गः
तमिस्रहन्पुंallतमिस्रहा 1|3|31|2|4दिग्वर्गः
कर्मसाक्षिन् (2)पुंallकर्मसाक्षी 1|3|31|3|1sun/witness of all actsदिग्वर्गः
जगच्चक्षुस्पुंallजगच्चक्षुः 1|3|31|3|2दिग्वर्गः
लोकबन्धुपुंallलोकबन्धुः 1|3|31|3|3universal friend/friend of all name of z ...दिग्वर्गः
त्रयीतनु (2)पुंallत्रयीतनुः 1|3|31|3|4zivaदिग्वर्गः
प्रद्योतनपुंallप्रद्योतनः 1|3|31|4|1sunदिग्वर्गः
दिनमणिपुंallदिनमणिः 1|3|31|4|2sun/day-jewelदिग्वर्गः
खद्योत (3)पुंallखद्योतः 1|3|31|4|3sunदिग्वर्गः
लोकबान्धवपुंallलोकबान्धवः 1|3|31|4|4friend of allदिग्वर्गः
इन (2)पुंallइनः 1|3|31|5|1sun/able/king/wild/lord/bold/master/migh ...दिग्वर्गः
भगपुंallभगः 1|3|31|5|2vaginaदिग्वर्गः
धामनिधिपुंallधामनिधिः 1|3|31|5|3sun/treasure of splendourदिग्वर्गः
अंशुमालिन्पुंallअंशुमाली 1|3|31|5|4sunदिग्वर्गः
अब्जिनीपतिपुंallअब्जिनीपतिः 1|3|31|5|5sunदिग्वर्गः
चण्डांशु (2)पुंallचण्डांशुः 1|3|31|6|4दिग्वर्गः
क (4)पुंallकः 3|3|5|1|1नानार्थवर्गः
खग (6)पुंallखगः 3|3|19|2|1air/sun/wind/bird/arrow/deity/planet/gra ...नानार्थवर्गः
पतङ्ग (5)पुंallपतङ्गः 3|3|20|1|1sun/bee/bird/moth/spark/horse/Flier/flyi ...नानार्थवर्गः
तमोनुद् (3)पुंallतमोनुत् 3|3|89|2|2sun/fire/moon/lamp/light/dispersing dark ...नानार्थवर्गः
विश्वकर्मन् (3)पुंallविश्वकर्मा 3|3|109|1|2all-doer/all-maker/carpenter/all-creator ...नानार्थवर्गः
अद्रि (5)पुंallअद्रिः 3|3|164|1|1sun/tree/rock/stone/cloud/mountain/thund ...नानार्थवर्गः
हरि (18)पुंallहरिः 3|3|175|2|1men/bay/sun/lion/horse/green/tawny/steed ...नानार्थवर्गः
हेलिपुंallहेलिः 3|3|206|3|2sunनानार्थवर्गः
अवि (4)स्त्रीallअविः 3|3|207|2|1favourable/kindly disposedनानार्थवर्गः
अंशु (6)पुंallअंशुः 3|3|219|3|2ray/end/array/cloth/point/thread/sunray/ ...नानार्थवर्गः
तमोपह (3)पुंallतमोपहः 3|3|239|2|2sun/fire/moon/buddha/removing darkness/r ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->ग्रहः
--[जातिः]-->ग्रहः
--[उपाधि]-->नाम
Incoming Relations:
[ak]किरणः ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ... --[अवयव_अवयवीसंबन्धः]--> सूर्यः
[ak]प्रभा light/lustre/beauty/shimmer/splendor/radiance/splendour/illumination/beautiful a ... --[गुण-गुणी-भावः]--> सूर्यः
[ak]सूर्यपत्नी noun/designation --[पति_पत्नीसंबन्धः]--> सूर्यः
[ak]सूर्यपार्श्वस्थः Brahman/of vyAsa/of one of the Sun's attendants/superintendent of a monastic sch ... --[स्व_स्वामीसंबन्धः]--> सूर्यः
[ak]सूर्यपार्श्वस्थः Brahman/of vyAsa/of one of the Sun's attendants/superintendent of a monastic sch ... --[अन्यसंबन्धाः]--> सूर्यः
[ak]सूर्यसारथिः charioteer of the Sun --[स्व_स्वामीसंबन्धः]--> सूर्यः
Response Time: 0.0442 s.