Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:देवः
Meaning (sk):
Meaning (en):god/God/play/king/dolt/fool/idol/child/sport/deity/sword/cloud/prince/lancer/divine/priest/spearman/heavenly/emulation/His Majesty/evil demons/either Brahman/image of a god/husband's brother/god on earth or among men/wish to excel or overcome/man following any particular line or business
Sloka:
1|1|7|1अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।
1|1|7|2सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥
1|1|8|1आदितेया दिविषदो लेखा अदितिनन्दनाः।
1|1|8|2आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः॥
1|1|9|1बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः।
1|1|9|2वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्॥
3|1|50|2दिव्योपपादुका देवा नृगवाद्या जरायुजाः॥
3|3|57|3देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥
3|3|219|5सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अमरपुंallअमरः 1|1|7|1|1god/deity/undying/eternal/immortal/death ...स्वर्गवर्गः
निर्जरस्पुंallनिर्जराः 1|1|7|1|2स्वर्गवर्गः
देव (3)पुंallदेवः 1|1|7|1|3god/God/play/king/dolt/fool/idol/child/s ...स्वर्गवर्गः
त्रिदश (2)पुंallत्रिदशः 1|1|7|1|4azvins/divine/3 x 10/3 x 10 deitiesस्वर्गवर्गः
विबुधपुंallविबुधः 1|1|7|1|5god/moon/Pandit/teacher/very wise/wise o ...स्वर्गवर्गः
सुर (2)पुंallसुरः 1|1|7|1|6sun/sage/idol/deity/divinity/learned man ...स्वर्गवर्गः
सुपर्वन् (2)पुंallसुपर्वा 1|1|7|2|1god/cane/arrow/deity/smoke/bamboo/cane o ...स्वर्गवर्गः
सुमनस्पुंallसुमनाः 1|1|7|2|2god/easy/wise/gracious/cheerful/pleasant ...स्वर्गवर्गः
त्रिदिवेशपुंallत्रिदिवेशः 1|1|7|2|3god/lord of heavenस्वर्गवर्गः
दिवौकस् (3)पुंallदिवौकाः 1|1|7|2|4god/bee/deer/deity/cAtaka/planet/elephan ...स्वर्गवर्गः
आदितेय (2)पुंallआदितेयः 1|1|8|1|1god/sun/deity/son of aditiस्वर्गवर्गः
दिविषद् (2)पुंallदिविषद् 1|1|8|1|2god/sitting or dwelling in heavenस्वर्गवर्गः
लेख (2)पुंallलेखः 1|1|8|1|3record/letter/writing/article/writing up ...स्वर्गवर्गः
अदितिनन्दन (2)पुंallअदितिनन्दनः 1|1|8|1|4स्वर्गवर्गः
आदित्य (7)पुंallआदित्यः 1|1|8|2|1sun/son of aditi/seventh lunar mansion/r ...स्वर्गवर्गः
ऋभवपुंallऋभवः 1|1|8|2|2स्वर्गवर्गः
अस्वप्न (2)पुंallअस्वप्नः 1|1|8|2|3watchful/sleepless/not dreaming/not slee ...स्वर्गवर्गः
अमर्त्य (2)पुंallअमर्त्यः 1|1|8|2|4god/divine/immortal/imperishableस्वर्गवर्गः
अमृतान्धस्पुंallअमृतान्धाः 1|1|8|2|5god/whose food is ambrosiaस्वर्गवर्गः
बर्हिर्मुख (2)पुंallबर्हिर्मुखः 1|1|9|1|1deity/fire-mouthedस्वर्गवर्गः
क्रतुभुज् (2)पुंallक्रतुभुक्/क्रतुभुग् 1|1|9|1|2god/deityस्वर्गवर्गः
गीर्वाण (2)पुंallगीर्वाणः 1|1|9|1|3god/deity/whose arrow is speechस्वर्गवर्गः
दानवारिपुंallदानवारिः 1|1|9|1|4godsस्वर्गवर्गः
वृन्दारक (3)पुंallवृन्दारकः 1|1|9|2|1god/chief/eminent/leader of a crowd or h ...स्वर्गवर्गः
दैवत (3)पुंallदैवतः 1|1|9|2|2divine/worshipping/having as one's deity ...स्वर्गवर्गः
दैवत (2)नपुंallदैवतम् 1|1|9|2|2divine/worshipping/having as one's deity ...स्वर्गवर्गः
देवता (2)स्त्रीallदेवता 1|1|9|2|3god/idol/nymph/deity/Goddess/godhead/div ...स्वर्गवर्गः
दिव्योपपादुकपुंallदिव्योपपादुकः 3|1|50|2|1celestial/supernatural/divinely bornविशेष्यनिघ्नवर्गः
दिव्योपपादुकस्त्रीall 3|1|50|2|1celestial/supernatural/divinely bornविशेष्यनिघ्नवर्गः
दिव्योपपादुकनपुंallदिव्योपपादुकम् 3|1|50|2|1celestial/supernatural/divinely bornविशेष्यनिघ्नवर्गः
विवस्वत् (4)पुंallविवस्वान् 3|3|57|3|1god/shining forth/Brilliant one/diffusin ...नानार्थवर्गः
अनिमिष (2)पुंallअनिमिषः 3|3|219|5|1god/fish/open/vigilant/not winking/looki ...नानार्थवर्गः
Outgoing Relations:
--[अन्यसंबन्धाः]-->स्वर्गः
--[जातिः]-->देवता
Incoming Relations:
[ak]अग्निः fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ... --[परा_अपरासंबन्धः]--> देवः
[ak]अप्सरस् apsaras, wives of the gandharvas --[अन्यसंबन्धाः]--> देवः
[ak]अमृतम् four/gold/food/pear/water/poison/nectar/number/heaven/beloved/ambrosia/not dead/ ... --[अन्यसंबन्धाः]--> देवः
[ak]अश्विनीकुमारौ physician of heaven --[परा_अपरासंबन्धः]--> देवः
[ak]आग्नेयदिशः_स्वामी fire/team/horse/draught animal/particular fire/fire of digestion/mystical name o ... --[परा_अपरासंबन्धः]--> देवः
[ak]इन्द्रः best/chief/night/first/prince/excellent/human soul/number fourteen/pupil of the ... --[परा_अपरासंबन्धः]--> देवः
[ak]इष्टार्थोद्यमः zealous or active for a desired object --[परा_अपरासंबन्धः]--> देवः
[ak]ईशानदिशः_स्वामी Siva/lord/rudra/master/owning/sharing/supreme/husband/a ruler/powerful/capable o ... --[परा_अपरासंबन्धः]--> देवः
[ak]उत्तरदिशः_स्वामी slow/lazy/deformed/monstrous/kuvera in later Sanskrit/god of riches and treasure ... --[परा_अपरासंबन्धः]--> देवः
[ak]उर्वशीनामाप्सरा widely extending --[अन्यसंबन्धाः]--> देवः
[ak]कामदेवः bee/bird/passion/bees-wax/god of love/kind of embrace/kind of measure/season of ... --[परा_अपरासंबन्धः]--> देवः
[ak]कार्तिकेयः --[परा_अपरासंबन्धः]--> देवः
[ak]कुबेरः slow/lazy/deformed/monstrous/kuvera in later Sanskrit/god of riches and treasure ... --[परा_अपरासंबन्धः]--> देवः
[ak]गणेशः guide/buddha/leader/Remover/obstacle/removing/impediment/Guru or spiritual prece ... --[परा_अपरासंबन्धः]--> देवः
[ak]घृताचीनामाप्सरा dewy/night/kind of serpent/sprinkling ghee/filled with ghee/abounding in ghee/sa ... --[अन्यसंबन्धाः]--> देवः
[ak]तिलोत्तमानामाप्सरा form of dAkSAyaNI --[अन्यसंबन्धाः]--> देवः
[ak]दक्षिणदिशः_स्वामी lord of the pitRs/pitRs and the prajApatis --[परा_अपरासंबन्धः]--> देवः
[ak]देवगङ्गा River Ganges/heavenly Ganges/another river in heaven/going or streaming slowly --[अन्यसंबन्धाः]--> देवः
[ak]देवगायकः celestial musician --[अन्यसंबन्धाः]--> देवः
[ak]देवरथः sky-vehicle/celestial car/chariot of the gods --[अन्यसंबन्धाः]--> देवः
[ak]देवर्षिः of a mountain/name of sev. men/relating to nArada/name of sev. authors/name of a ... --[अन्यसंबन्धाः]--> देवः
[ak]देववृक्षः divine tree/old or sacred tree of a village/cedar tree [Cedrus deodara - Bot.] --[अन्यसंबन्धाः]--> देवः
[ak]देवसभा gambling-house/hall serving as a meeting-place for the gods --[अन्यसंबन्धाः]--> देवः
[ak]नैरृत्यदिशः_स्वामी demon/south-western/child of nirRti/belonging to the rAkSasas/relating to the lu ... --[परा_अपरासंबन्धः]--> देवः
[ak]पश्चिमदिशः_स्वामी God of water/god of the sea --[परा_अपरासंबन्धः]--> देवः
[ak]पूर्वदिशः_स्वामी best/chief/night/first/prince/excellent/human soul/number fourteen/pupil of the ... --[परा_अपरासंबन्धः]--> देवः
[ak]ब्रह्मा god brahmA/sacred word/Brahman priest --[परा_अपरासंबन्धः]--> देवः
[ak]मञ्जुघोषानामाप्सरा None --[अन्यसंबन्धाः]--> देवः
[ak]मेनकानामाप्सरा None --[अन्यसंबन्धाः]--> देवः
[ak]यमः crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ... --[परा_अपरासंबन्धः]--> देवः
[ak]रम्भानामाप्सरा banana/mooing/roaring/sounding/plantain/courtezan/sort of rice/kind of metre/cot ... --[अन्यसंबन्धाः]--> देवः
[ak]वरुणः God of water/god of the sea --[परा_अपरासंबन्धः]--> देवः
[ak]वायव्यदिशः_स्वामी air/wind/gold/breath/beauty/god of the wind/storm-gods [pl.]/species of plant --[परा_अपरासंबन्धः]--> देवः
[ak]वायुः gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ... --[परा_अपरासंबन्धः]--> देवः
[ak]वायुदेवः air/wind/gold/breath/beauty/god of the wind/storm-gods [pl.]/species of plant --[परा_अपरासंबन्धः]--> देवः
[ak]विष्णुः God Vishnu --[परा_अपरासंबन्धः]--> देवः
[ak]शिवः kind/benign/gracious/friendly/benignant/favourable --[परा_अपरासंबन्धः]--> देवः
[ak]सुकेशीनामाप्सरा None --[अन्यसंबन्धाः]--> देवः
[ak]हाहानामदेवगायकः ten thousand billions/particular high number/gandharva or name of a gandharva --[अन्यसंबन्धाः]--> देवः
[ak]हूहूनामदेवगायकः None --[अन्यसंबन्धाः]--> देवः
Response Time: 0.0391 s.