Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सञ्ज्ञा
Meaning (sk):सूर्यस्य पत्नी
Meaning (en):Surya's wife
Sloka:
2|1|23|1संज्ञास्य रेणुर्द्युमयी त्रसरेणुः सुवर्चला।
2|1|23|2त्वाष्ट्री प्रभाऽप्यथच्छाया विक्षुभा भूमिमय्यपि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सञ्ज्ञास्त्रीallसञ्ज्ञा 2|1|23|1|1Surya's wifeसूर्यस्य पत्नीअन्तरिक्षकाण्डःज्योतिरध्यायः
स्वरेणुस्त्रीallस्वरेणुः 2|1|23|1|2Epithet of Sañjñaसूर्यस्य पत्नीअन्तरिक्षकाण्डःज्योतिरध्यायः
द्युमयीस्त्रीallद्युमयी 2|1|23|1|3Epithet of Sañjñaसूर्यस्य पत्नीअन्तरिक्षकाण्डःज्योतिरध्यायः
त्रसरेणुस्त्रीallत्रसरेणुः 2|1|23|1|4Epithet of Sañjñaसूर्यस्य पत्नीअन्तरिक्षकाण्डःज्योतिरध्यायः
सुवर्चलास्त्रीallसुवर्चला 2|1|23|1|5Epithet of Sañjñaसूर्यस्य पत्नीअन्तरिक्षकाण्डःज्योतिरध्यायः
त्वाष्ट्रीस्त्रीallत्वाष्ट्री 2|1|23|2|1Epithet of Sañjñaसूर्यस्य पत्नीअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रभा (3)स्त्रीallप्रभा 2|1|23|2|2Epithet of Sañjñaसूर्यस्य पत्नीअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[पति_पत्नीसंबन्धः]-->सूर्यः
--[जातिः]-->अलौकिकचेतनः
Incoming Relations:
[vk]सूर्यः दिवाकरः - Sun --[पति_पत्नीसंबन्धः]--> सञ्ज्ञा
Response Time: 0.0322 s.