Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:बाणः
Meaning (sk):
Meaning (en):aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed sine of an arc/particular part of an arrow/baruwa sugarcane [Saccharum bengalense - Bot.]
Sloka:
2|8|86|2पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥
2|8|87|1कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः।
3|3|2|2पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
3|3|18|1मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ।
3|3|25|2लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
3|3|43|2काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
3|3|107|2द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥
3|3|163|2किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
3|3|165|1प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि।
3|3|168|1मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः।
3|3|194|1द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पृषत्कपुंallपृषत्कः 2|8|86|2|1arrow/round spot/versed sine of an arcक्षत्रियवर्गः
बाण (4)पुंallबाणः 2|8|86|2|2aim/arrow/reed-shaft/udder of a cow/mark ...क्षत्रियवर्गः
विशिखपुंallविशिखः 2|8|86|2|3bald/weak/blunt/arrow/spear/javelin/tail ...क्षत्रियवर्गः
अजिह्मगपुंallअजिह्मगः 2|8|86|2|4arrow/going straightक्षत्रियवर्गः
खग (6)पुंallखगः 2|8|86|2|5air/sun/wind/bird/arrow/deity/planet/gra ...क्षत्रियवर्गः
आशुग (3)पुंallआशुगः 2|8|86|2|6sun/wind/fleet/swift/arrow :/going or mo ...क्षत्रियवर्गः
कलम्ब (2)पुंallकलम्बः 2|8|87|1|1arrow/stalk of a pot-herb/Kadama tree [ ...क्षत्रियवर्गः
मार्गण (2)पुंallमार्गणः 2|8|87|1|2arrow/asking/beggar/seeking/desiring/req ...क्षत्रियवर्गः
शर (4)पुंallशरः 2|8|87|1|3cream [ancient word]क्षत्रियवर्गः
पत्रिन् (4)पुंallपत्री 2|8|87|1|4क्षत्रियवर्गः
रोपपुंallरोपः 2|8|87|1|5arrow/fixing in/confusing/setting up/dis ...क्षत्रियवर्गः
इषुस्त्रीallइषुः 2|8|87|1|6क्षत्रियवर्गः
इषुपुंallइषुः 2|8|87|1|6क्षत्रियवर्गः
सायक (2)पुंallसायकः 3|3|2|2|2arrow/sword/missile/latitude of the sky/ ...नानार्थवर्गः
शिलीमुख (2)पुंallशिलीमुखः 3|3|18|1|2war/bee/fool/arrow/battleनानार्थवर्गः
गो (13)स्त्रीallगौः 3|3|25|2|1नानार्थवर्गः
गो (13)पुंallगौः 3|3|25|2|1नानार्थवर्गः
काण्ड (6)पुंallकाण्डः 3|3|43|2|1low/vile/reed/heap/cane/stem/arrow/stalk ...नानार्थवर्गः
काण्ड (6)नपुंallकाण्डम् 3|3|43|2|1low/vile/reed/heap/cane/stem/arrow/stalk ...नानार्थवर्गः
वाजिन् (3)पुंallवाजी 3|3|107|2|1man/bird/hero/arrow/swift/horse/manly/po ...नानार्थवर्गः
किंशारु (2)पुंallकिंशारुः 3|3|163|2|1heron/arrowनानार्थवर्गः
प्रदर (3)पुंallप्रदरः 3|3|165|1|1rout/cleft/rending/crevice/tearing/dispe ...नानार्थवर्गः
स्वरु (4)पुंallस्वरुः 3|3|168|1|1arrow/stake/sunshine/sacrifice/thunderbo ...नानार्थवर्गः
पीलु (5)पुंallपीलुः 3|3|194|1|1atom/worm/arrow/flower/elephant/piece of ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->आयुधम्
--[गुण-गुणी-भावः]-->बाणधारिः
--[उपाधि]-->आयुधम्
Incoming Relations:
[ak]कामबाणः lotus/Indian lotus [Nelumbium Speciosum or Nymphaea Nelumbo - Bot.] --[परा_अपरासंबन्धः]--> बाणः
[ak]प्रक्षिप्तबाणः shot off/cast out or off/pronounced hurriedly or dropped in pronouncing --[परा_अपरासंबन्धः]--> बाणः
[ak]बाणधारिः an archer/armed with arrows --[उपजीव्य_उपजीवक_भावः]--> बाणः
[ak]विषसम्बद्धबाणः oil/fire/tale/soiled/defiled/smeared/anointed/poisoned/poisoned arrow --[परा_अपरासंबन्धः]--> बाणः
[ak]शरपक्षः set/idea/part/side/tail/army/cause/party/place/troop/stead/purity/number/friend/ ... --[अवयव_अवयवीसंबन्धः]--> बाणः
[ak]शराधारः bearer/quiver --[अवयव_अवयवीसंबन्धः]--> बाणः
[ak]सर्वलोहमयशरः any arrow/iron arrow/water-elephant/bad or cloudy day --[परा_अपरासंबन्धः]--> बाणः
Response Time: 0.0334 s.