Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:स्फटिकः
Meaning (sk):
Meaning (en):Crystal
Sloka:
3|2|37|1स्फटिकोऽर्को रविग्रावा सूर्यकान्तोऽनलोपलः।
3|2|37|2चन्द्रकान्तश्चन्द्रमणिः सुसामोऽथ त्वयोमणिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्फटिकपुंallस्फटिकः 3|2|37|1|1Crystalभूमिकाण्डःशैलाध्यायः
अर्क (4)पुंallअर्कः 3|2|37|1|2Crystalभूमिकाण्डःशैलाध्यायः
रविग्रावन्पुंallरविग्रावा 3|2|37|1|3Crystalभूमिकाण्डःशैलाध्यायः
सूर्यकान्तपुंallसूर्यकान्तः 3|2|37|1|4Crystalभूमिकाण्डःशैलाध्यायः
अनलोपलपुंallअनलोपलः 3|2|37|1|5Crystalभूमिकाण्डःशैलाध्यायः
चन्द्रकान्तपुंallचन्द्रकान्तः 3|2|37|2|1Crystalभूमिकाण्डःशैलाध्यायः
चन्द्रमणिपुंallचन्द्रमणिः 3|2|37|2|2Crystalभूमिकाण्डःशैलाध्यायः
सुसामपुंallसुसामः 3|2|37|2|3Crystalभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0289 s.