Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पर्वतः
Meaning (sk):पर्वतः
Meaning (en):Mountain
Sloka:
3|2|1|1शैलोऽगः पर्वतः क्ष्माभृत् सानुमान् दुर्गमोगिरिः।
3|2|1|2अहार्यगोत्रकुट्टीरकुट्टारा भूधरोऽचलः॥
3|2|2|1बन्धाकिः फलिकः कुध्रः प्रपात्यद्रिः शिलोच्चयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शैल (3)पुंallशैलः 3|2|1|1|1Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
अग (3)पुंallअगः 3|2|1|1|2Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
पर्वत (2)पुंallपर्वतः 3|2|1|1|3Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
क्ष्माभृत् (3)पुंallक्ष्माभृत् 3|2|1|1|4Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
सानुमत्पुंallसानुमत् 3|2|1|1|5Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
दुर्गमपुंallदुर्गमः 3|2|1|1|6Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
गिरि (2)पुंallगिरिः 3|2|1|1|7Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
अहार्य (2)पुंallअहार्यः 3|2|1|2|1Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
गोत्र (3)पुंallगोत्रः 3|2|1|2|2Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
कुट्टीरपुंallकुट्टीरः 3|2|1|2|3Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
कुट्टारपुंallकुट्टारः 3|2|1|2|4Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
भूधरपुंallभूधरः 3|2|1|2|5Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
अचल (2)पुंallअचलः 3|2|1|2|6Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
बन्धाकिपुंallबन्धाकिः 3|2|2|1|1Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
फलिकपुंallफलिकः 3|2|2|1|2Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
कुध्रपुंallकुध्रः 3|2|2|1|3Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
प्रपातिन्पुंallप्रपातिना 3|2|2|1|4Falling/bank of a river/ night attackपर्वतःभूमिकाण्डःशैलाध्यायः
अद्रि (5)पुंallअद्रिः 3|2|2|1|5Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
शिलोच्चय (2)पुंallशिलोच्चयः 3|2|2|1|6Mountainपर्वतःभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
[vk]मेरुः मेरुपर्वतः - Name of a mountain --[परा_अपरासंबन्धः]--> पर्वतः
[vk]शिखरम् शिखरम् - Peak of a mountain --[अवयव_अवयवीसंबन्धः]--> पर्वतः
Response Time: 0.0332 s.