Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:देवः
Meaning (sk):यः सर्वैः स्तूयते; पूज्यते
Meaning (en):Deity
Sloka:
1|1|2|2देवा निलिम्पा मरुतो गीर्वाणा वायुनाः सुराः॥
1|1|3|1आदित्या ऋभवोऽस्वप्ना विवस्वन्तो दिवौकसः।
1|1|3|2आदिदेवा दिविषदो लेखा अदितिनन्दनाः॥
1|1|4|1सुपर्वाणः ऋतुभुजो निर्जरा अमृताशनाः।
1|1|4|2बर्हिमुखा विट्पतयस्त्रिदशा हव्ययोनय॥
1|1|5|1अमर्त्याश्चाथ न स्त्री स्याद्दैवतं देवता स्त्रियाम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
देव (3)पुंallदेवः 1|1|2|2|1Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
निलिम्पपुंallनिलिम्पः 1|1|2|2|2Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
मरुत् (5)पुंallमरुत् 1|1|2|2|3Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
गीर्वाण (2)पुंallगीर्वाणः 1|1|2|2|4Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
वयुनपुंallवयुनः 1|1|2|2|5Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
सुर (2)पुंallसुरः 1|1|2|2|6Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
आदित्य (7)पुंallआदित्यः 1|1|3|1|1Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
ऋभुपुंallऋभुः 1|1|3|1|2Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
अस्वप्न (2)पुंallअस्वप्नः 1|1|3|1|3Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
विवस्वत् (4)पुंallविवस्वान् 1|1|3|1|4Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
दिवौकस् (3)पुंallदिवौकाः 1|1|3|1|5Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
आदितेय (2)पुंallआदितेयः 1|1|3|2|1Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
दिविषद् (2)पुंallदिविषद् 1|1|3|2|2Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
लेख (2)पुंallलेखः 1|1|3|2|3Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
अदितिनन्दन (2)पुंallअदितिनन्दनः 1|1|3|2|4Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
सुपर्वन् (2)पुंallसुपर्वा 1|1|4|1|1Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
क्रतुभुज् (2)पुंallक्रतुभुक्/क्रतुभुग् 1|1|4|1|2Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
निर्जरपुंallनिर्जरः 1|1|4|1|3Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
अमृताशनपुंallअमृताशनः 1|1|4|1|4Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
बर्हिर्मुख (2)पुंallबर्हिर्मुखः 1|1|4|2|1Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
विट्पतिपुंallविट्पतिः 1|1|4|2|2Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
त्रिदश (2)पुंallत्रिदशः 1|1|4|2|3Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
हव्ययोनिपुंallहव्ययोनिः 1|1|4|2|4Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
अमर्त्य (2)पुंallअमर्त्यः 1|1|5|1|1Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
दैवत (3)पुंallदैवतः 1|1|5|1|2Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
दैवत (2)नपुंallदैवतम् 1|1|5|1|2Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
देवता (2)स्त्रीallदेवता 1|1|5|1|3Deityयः सर्वैः स्तूयते; पूज्यतेस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[अन्यसंबन्धाः]-->स्वर्गः
--[जातिः]-->देवता
Incoming Relations:
[vk]अग्निः अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni --[परा_अपरासंबन्धः]--> देवः
[vk]अप्सरः उर्वशी-मेनकाद्याः स्वर्वेश्याः - Divine courtezan --[अन्यसंबन्धाः]--> देवः
[vk]आजानजः स्वतोदेवाः - Deity by birth --[परा_अपरासंबन्धः]--> देवः
[vk]आदिदेवः ब्रह्मविष्णुमहेश्वराः - Primeval triad of Brahma; Visnu and MaheSvara --[परा_अपरासंबन्धः]--> देवः
[vk]आश्विनौ अश्विन्याः पुत्रौ स्वर्वैद्यौ - Dual; epithet of the two Aśvins --[परा_अपरासंबन्धः]--> देवः
[vk]इन्द्रः देवराजः - Name of a god --[परा_अपरासंबन्धः]--> देवः
[vk]कर्मदेवः कर्मभिः देवाः - Deity through actions --[परा_अपरासंबन्धः]--> देवः
[vk]कार्तिकेयः शिवपुत्रः - स्कन्दः - Epithet of Subrahmaṇya --[परा_अपरासंबन्धः]--> देवः
[vk]कुबेरः धनदः यक्षराजः - Kubéra; god of wealth --[परा_अपरासंबन्धः]--> देवः
[vk]कृष्णः विष्णोः कृष्णावतारः - Avatara of Visnu; as son of Vasudeva --[परा_अपरासंबन्धः]--> देवः
[vk]जामदग्न्यः विष्णोः परशुरामावतारः - Epithet of Parasurāma --[परा_अपरासंबन्धः]--> देवः
[vk]दाशरथिः विष्णोः रामावतारः - Incarnation of Viṣṇu as Rāma; Son of Dasaratha --[परा_अपरासंबन्धः]--> देवः
[vk]देवतरुः देववृक्षः - Common name of the five divine trees --[अन्यसंबन्धाः]--> देवः
[vk]देवसभा देवनां सभा - Council of the gods (of Indra) --[अन्यसंबन्धाः]--> देवः
[vk]नरनारायणः विष्णोः नरनारायणावतारः - Avatara of Viṣṇu --[परा_अपरासंबन्धः]--> देवः
[vk]नारदः देवर्षिः - Devine sage; dēvarṣi --[अन्यसंबन्धाः]--> देवः
[vk]नृसिंहः हिरण्यकशिपुद्विषः - Man-lion incarnation of Viṣhṇu --[परा_अपरासंबन्धः]--> देवः
[vk]बलभद्रः विष्णोः बलरामावतारः - Epithet of Balarāma --[परा_अपरासंबन्धः]--> देवः
[vk]ब्रह्मा आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad --[परा_अपरासंबन्धः]--> देवः
[vk]मन्दाकिनी देवगङ्गा - Heavenly Gaṅgā --[अन्यसंबन्धाः]--> देवः
[vk]मन्मथः कामदेवः - God of love --[परा_अपरासंबन्धः]--> देवः
[vk]यमः यमदेवः - God of death --[परा_अपरासंबन्धः]--> देवः
[vk]वरुणः जलेशः - God of water; Varuṇa --[परा_अपरासंबन्धः]--> देवः
[vk]वामनः विष्णोः वामनावतारः - Dwarf; Incarnation of Viṣhṇu --[परा_अपरासंबन्धः]--> देवः
[vk]वायुः स्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिः - 2_सन्दर्भसूचि_reference --[परा_अपरासंबन्धः]--> देवः
[vk]विघ्नेशः शिवपुत्रः यः गणानाम् ईशः - Śiva's elder son --[परा_अपरासंबन्धः]--> देवः
[vk]विष्णुः आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad --[परा_अपरासंबन्धः]--> देवः
[vk]शिवः आदिदेवेषु एकः - शिवः - Śiva --[परा_अपरासंबन्धः]--> देवः
[vk]सरस्वती वाचः अधिदेवता - Epithet of Saraswati --[परा_अपरासंबन्धः]--> देवः
[vk]स्वर्गः देवानाम् आवासस्थानम् - Heaven --[अन्यसंबन्धाः]--> देवः
Response Time: 0.0316 s.