Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:सर्पः
Meaning (sk):
Meaning (en):snake/serpent/creeping/crawling/serpent-demon/stealing along/tortuous motion/particular constellation/Indian rose chestnut [Mesua Roxburghii - Bot.]
Sloka:
1|8|6|2सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥
1|8|7|1आशीविषो विषधरश्चक्री व्यालः सरीसृपः।
1|8|7|2कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥
1|8|8|1दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः।
1|8|8|2उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥
1|8|8|3लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा।
1|8|8|4कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
3|3|23|1भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
3|3|42|2सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥
3|3|133|2कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ॥
3|3|197|1भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सर्पपुंallसर्पः 1|8|6|2|1snake/serpent/creeping/crawling/serpent- ...पातालभोगिवर्गः
पृदाकुपुंallपृदाकुः 1|8|6|2|2tree/viper/adder/snake/elephant/tiger or ...पातालभोगिवर्गः
भुजगपुंallभुजगः 1|8|6|2|3snake/serpent/serpent-demon/going in cur ...पातालभोगिवर्गः
भुजङ्गपुंallभुजङगः 1|8|6|2|4lover/snake/serpent/serpent-demon/keeper ...पातालभोगिवर्गः
अहि (2)पुंallअहिः 1|8|6|2|5sun/snake/water/cloud/navel/traveller/nu ...पातालभोगिवर्गः
[ak] वृत्रासुरः - foe/stone/enemy/wheel/darkness/investor/mountain/restrainer/hostile host/thunder ...
भुजङ्गमपुंallभुजङगमः 1|8|6|2|6serpent/name of rAhu/serpent-demonपातालभोगिवर्गः
आशीविषपुंallआशीविषः 1|8|7|1|1serpent/kind of venomous snakeपातालभोगिवर्गः
विषधरपुंallविषधरः 1|8|7|1|2venomous/poisonous/holding or containing ...पातालभोगिवर्गः
चक्रिन् (2)पुंallचक्री 1|8|7|1|3ass/crow/king/kRSNa/rogue/snake/cheat/po ...पातालभोगिवर्गः
[vk] विष्णुः - आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad
व्याल (4)पुंallव्यालः 1|8|7|1|4king/lion/snake/tiger/wicked/prince/vici ...पातालभोगिवर्गः
[vk] हिंस्रः - हिंसाशीलः - Beast of prey as tiger etc
[ak] वक्राशयः - low/base/wicked/tricked/removed/injured/deceived/offended/dismissed/set aside/hu ...
सरीसृपपुंallसरीसृपः 1|8|7|1|5snake/reptile/crawling/creepingपातालभोगिवर्गः
कुण्डलिन्पुंallकुण्डली 1|8|7|2|1snake/peacock/circular/spotted or painte ...पातालभोगिवर्गः
गूढपाद्पुंallगूढपात् 1|8|7|2|2पातालभोगिवर्गः
चक्षुःश्रवस्पुंallचक्षुःश्रवाः 1|8|7|2|3snake/using the eyes for earsपातालभोगिवर्गः
काकोदरपुंallकाकोदरः 1|8|7|2|4serpent/crow-belliedपातालभोगिवर्गः
फणिन् (2)पुंallफणी 1|8|7|2|5cobra/hooded/serpent/species of shrubपातालभोगिवर्गः
[vk] मदनः - Mayan; Vangueria spinosa; a kind of basil; Tamil Marukkārai
दर्वीकरपुंallदर्वीकरः 1|8|8|1|1hooded snakeपातालभोगिवर्गः
दीर्घपृष्ठपुंallदीर्घपृष्ठः 1|8|8|1|2snake/long-backedपातालभोगिवर्गः
दन्दशूकपुंallदन्दशूकः 1|8|8|1|3snake/malignant/mordaciousपातालभोगिवर्गः
बिलेशयपुंallबिलेशयः 1|8|8|1|4पातालभोगिवर्गः
उरगपुंallउरगः 1|8|8|2|1lead/nAga/snake/serpentपातालभोगिवर्गः
पन्नगपुंallपन्नगः 1|8|8|2|2snake/serpent/creeping low/serpent or se ...पातालभोगिवर्गः
भोगीपुंallभोगीः 1|8|8|2|3पातालभोगिवर्गः
जिह्मगपुंallजिह्मगः 1|8|8|2|4snake/moving slowlyपातालभोगिवर्गः
पवनाशनपुंallपवनाशनः 1|8|8|2|5पातालभोगिवर्गः
लेलिहानपुंallलेलिहानः 1|8|8|3|1frequently licking or darting out the to ...पातालभोगिवर्गः
द्विरसनपुंallद्विरसनः 1|8|8|3|2snake/double tongued/double-tonguedपातालभोगिवर्गः
गोकर्ण (4)पुंallगोकर्णः 1|8|8|3|3mule/ziva/serpent/cow's ear/cow-eared/zi ...पातालभोगिवर्गः
[vk] परम्परः - गोकर्ण हरिणः - Deer with cow ears
[ak] मृगभेदः - eyeball/spotted black/chiefly black/black and white/spotted antelope/black cutch ...
[ak] अनामिकासहिताङ्गुष्ठविस्तृतहस्तः - mule/ziva/serpent/cow's ear/cow-eared/ziva as worshipped in gokarNa/place of pil ...
कञ्चुकिन् (2)पुंallकञ्चुकी 1|8|8|3|4snake/debauchee/chamberlain/covered with ...पातालभोगिवर्गः
[ak] अन्तःपुरस्य_रक्षाधिकारी - snake/debauchee/chamberlain/covered with/wrapped up in/libidinous man/furnished ...
कुम्भीनसपुंallकुम्भीनसः 1|8|8|4|1jar-nosed/kind of venomous insect/kind o ...पातालभोगिवर्गः
फणधरपुंallफणधरः 1|8|8|4|2पातालभोगिवर्गः
हरि (18)पुंallहरिः 1|8|8|4|3men/bay/sun/lion/horse/green/tawny/steed ...पातालभोगिवर्गः
[vk] विष्णुः - आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad
[vk] सिंहः - Lion
[vk] वानरः - Monkey
[vk] हरिः - Son of a Niṣāda and a Śūdrā
[ak] विष्णुः - God Vishnu
[ak] इन्द्रः - best/chief/night/first/prince/excellent/human soul/number fourteen/pupil of the ...
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] कपिलवर्णः - tawny/slave/servant
[ak] मण्डूकः - frog/toad/sole of a horse's hoof/tree of Damocles [Colosanthes Indica - Bot.]/m ...
[ak] सिंहः - lion/kind of tune/powerful one/hero or eminent person/particular mythical bird/p ...
[ak] वानरः - ape/monkey/monkey-like/forest-animal/kind of incense/Olibanum [Frankincense]/bel ...
[ak] शुकः - poet/parrot/flea tree [Albizia lebbeck - Bot.]/jackal's thorn plant [Ziziphus oe ...
[ak] अश्वः - horse/archer/stallion/number seven/particular kind of lover
भोगधरपुंallभोगधरः 1|8|8|4|4पातालभोगिवर्गः
भोग (4)पुंallभोगः 3|3|23|1|1joy/use/sway/body/coil/hire/snake/wages/ ...नानार्थवर्गः
[ak] आनन्दः - joy/delight/pleasure/happiness/beatitude/enjoyment/sensual joy/cheerfulness/Anan ...
[ak] सर्पशरीरम् - joy/use/sway/body/coil/hire/snake/wages/wealth/profit/eating/utility/delight/van ...
[ak] स्त्र्यादिभृतिः - joy/use/sway/body/coil/hire/snake/wages/wealth/profit/eating/utility/delight/van ...
व्याड (2)पुंallव्याडः 3|3|42|2|1snake/predator/malicious/mischievous/bea ...नानार्थवर्गः
[ak] मांसात्पशुः - snake/predator/malicious/mischievous/beast of prey/rogue or a jackal
द्विजिह्व (2)पुंallद्विजिह्वः 3|3|133|2|2thief/snake/serpent/villain/informer/sco ...नानार्थवर्गः
[ak] सूचकः - crow/base/cotton/wicked/showing/knavish/peevish/defamer/perverse/informer/betray ...
व्याल (4)पुंallव्यालः 3|3|197|1|1king/lion/snake/tiger/wicked/prince/vici ...नानार्थवर्गः
[vk] हिंस्रः - हिंसाशीलः - Beast of prey as tiger etc
[ak] वक्राशयः - low/base/wicked/tricked/removed/injured/deceived/offended/dismissed/set aside/hu ...
Outgoing Relations:
--[जातिः]-->सरीसृपः
Incoming Relations:
[ak]अजगरसर्पविशेषः python/boa [Zool.]/huge serpent/boa constrictor --[परा_अपरासंबन्धः]--> सर्पः
[ak]चित्रसर्पः kind of serpent/species of animal --[परा_अपरासंबन्धः]--> सर्पः
[ak]जलव्यालसर्पविशेषः water-serpent --[परा_अपरासंबन्धः]--> सर्पः
[ak]निर्विषः_द्विमुखसर्पः striped/elephant/species of snake --[परा_अपरासंबन्धः]--> सर्पः
[ak]मुक्तत्वचः_सर्पः lost/freed/flung/loosed/hurled/sundered/set free/given up/separated/liberated/de ... --[परा_अपरासंबन्धः]--> सर्पः
[ak]विषपूर्णाहिदंष्ट्रा wish/prayer/blessing/asking for/benediction/serpent's fang/particular medicament ... --[अवयव_अवयवीसंबन्धः]--> सर्पः
[ak]सर्पग्राहिः snake-catcher/snake-exhibitor --[उपजीव्य_उपजीवक_भावः]--> सर्पः
[ak]सर्पविशेषः cow-nosed/kind of gem/kind of large snake --[परा_अपरासंबन्धः]--> सर्पः
[ak]सर्पविष-अस्थ्यादिः belonging to or coming from a snake --[अवयव_अवयवीसंबन्धः]--> सर्पः
[ak]सर्पशरीरम् joy/use/sway/body/coil/hire/snake/wages/wealth/profit/eating/utility/delight/van ... --[अवयव_अवयवीसंबन्धः]--> सर्पः
Response Time: 0.0512 s.