Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:मण्डूकः
Meaning (sk):
Meaning (en):frog/toad/sole of a horse's hoof/tree of Damocles [Colosanthes Indica - Bot.]/machine resembling a frog in appearance or action
Sloka:
1|10|24|1भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः।
3|3|138|1किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ।
3|3|175|2शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भेक (2)पुंallभेकः 1|10|24|1|1frog/cloud/timid manवारिवर्गः
मण्डूकपुंallमण्डूकः 1|10|24|1|2frog/toad/sole of a horse's hoof/tree of ...वारिवर्गः
वर्षाभूपुंallवर्षाभूः 1|10|24|1|3frog/earthworm/lady-bird/produced in the ...वारिवर्गः
शालूरपुंallशालूरः 1|10|24|1|4frog/kind of metreवारिवर्गः
प्लव (5)पुंallप्लवः 1|10|24|1|5frog/enemy/flood/monkey/leaping/bathing/ ...वारिवर्गः
दर्दुरपुंallदर्दुरः 1|10|24|1|6frog/cloud/flute/kind of rice/sound of a ...वारिवर्गः
प्लवङ्गम (2)पुंallप्लवङगमः 3|3|138|1|2frog/monkeyनानार्थवर्गः
हरि (18)पुंallहरिः 3|3|175|2|1men/bay/sun/lion/horse/green/tawny/steed ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->उभयचरः
Incoming Relations:
[ak]मण्डूकी female frog [Hydrocotyle Asiatica - Zoo.] --[पति_पत्नीसंबन्धः]--> मण्डूकः
Response Time: 0.0333 s.