Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:विष्णुः
Meaning (sk):आदिदेवेषु एकः - विष्णुः
Meaning (en):Viṣṇu; One of the primeval triad
Sloka:
1|1|10|1विष्णुर्नारायणो बभ्रुश्चक्रपाणिर्जनार्दनः।
1|1|10|2तैत्यारिः पुण्डरीकाक्षस्त्रिककुद्विष्टरश्रवाः॥
1|1|11|1पीताम्बरो हृषीकेशो विष्वक्सेनश्चतुर्भुजः।
1|1|11|2श्रीवत्सः श्रीपतिः शार्ङ्गी श्रीवत्साङ्कोऽच्युतो हुणः॥
1|1|12|1वासुदेवः स्वभूश्चक्री वैकुण्ठः पुरुषोत्तमः।
1|1|12|2अरिष्टनेमिरजितः श्रीधरो यज्ञपूरुषः॥
1|1|13|1मुञ्जकेशी मुररिपुर्गदापाणिरधोऽक्षजः।
1|1|13|2अनन्तशायी वृन्दाको मुकुन्दो धरणीधरः॥
1|1|14|1शतानन्दः शतावर्तो युगावर्तः सुरोत्तमः।
1|1|14|2कालकुन्थो रन्तिदेवः केशवो गरुडध्वजः॥
1|1|15|1पद्मनाभो विश्वरूपः कृष्णो हरिरसंपुषः।
1|1|15|2कैटभारिर्ब्रह्मनाभो गोविन्दो मधुसूदनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विष्णु (3)पुंallविष्णुः 1|1|10|1|1Viṣṇu; One of the primeval triadआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
नारायण (2)पुंallनारायणः 1|1|10|1|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
बभ्रु (4)पुंallबभ्रुः 1|1|10|1|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
चक्रपाणि (2)पुंallचक्रपाणिः 1|1|10|1|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
जनार्दन (2)पुंallजनार्दनः 1|1|10|1|5Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
दैत्यारि (2)पुंallदैत्यारिः 1|1|10|2|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
पुण्डरीकाक्ष (2)पुंallपुण्डरीकाक्षः 1|1|10|2|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
त्रिककुद् (3)पुंallत्रिककुद् 1|1|10|2|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
विष्टरश्रवस् (2)पुंallविष्टरश्रवाः 1|1|10|2|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
पीताम्बर (2)पुंallपीताम्बरः 1|1|11|1|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
हृषीकेश (2)पुंallहृषीकेशः 1|1|11|1|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
विष्वक्सेन (2)पुंallविष्वक्सेनः 1|1|11|1|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
चतुर्भुज (2)पुंallचतुर्भुजः 1|1|11|1|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
श्रीवत्स (3)पुंallश्रीवत्सः 1|1|11|2|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
श्रीपति (2)पुंallश्रीपतिः 1|1|11|2|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
शार्ङ्गिन् (2)पुंallशार्ङ्गी 1|1|11|2|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
श्रीवत्साङ्कपुंallश्रीवत्साङ्कः 1|1|11|2|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
अच्युत (2)पुंallअच्युतः 1|1|11|2|5Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
हुणपुंallहुणः 1|1|11|2|6Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
वासुदेव (2)पुंallवासुदेवः 1|1|12|1|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
स्वभू (2)पुंallस्वभूः 1|1|12|1|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
चक्रिन् (2)पुंallचक्री 1|1|12|1|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
वैकुण्ठ (3)पुंallवैकुण्ठः 1|1|12|1|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
पुरुषोत्तम (2)पुंallपुरुषोत्तमः 1|1|12|1|5Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
अरिष्टनेमिपुंallअरिष्टनेमिः 1|1|12|2|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
अजित (2)पुंallअजितः 1|1|12|2|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
श्रीधरपुंallश्रीधरः 1|1|12|2|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
यज्ञपूरुषपुंallयज्ञपूरुषः 1|1|12|2|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
मुञ्जकेशिन्पुंallमुञ्जकेशी 1|1|13|1|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
मुररिपुपुंallमुररिपुः 1|1|13|1|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
गदापाणिपुंallगदापाणिः 1|1|13|1|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
अधोऽक्षजपुंallअधोऽक्षजः 1|1|13|1|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
अनन्तशायिन्पुंallअनन्तशायी 1|1|13|2|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
वृन्दाकपुंallवृन्दाकः 1|1|13|2|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
मुकुन्द (5)पुंallमुकुन्दः 1|1|13|2|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
धरणीधरपुंallधरणिधरः 1|1|13|2|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
शतानन्द (2)पुंallशतानन्दः 1|1|14|1|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
शतावर्तपुंallशतावर्तः 1|1|14|1|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
युगावर्तपुंallयुगावर्तः 1|1|14|1|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
सुरोत्तमपुंallसुरोत्तमः 1|1|14|1|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
कालकुन्थ (2)पुंallकालकुन्थः 1|1|14|2|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
रन्तिदेवपुंallरन्तिदेवः 1|1|14|2|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
केशव (3)पुंallकेशवः 1|1|14|2|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
गरुडध्वज (2)पुंallगरुडध्वजः 1|1|14|2|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
पद्मनाभ (2)पुंallपद्मनाभः 1|1|15|1|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
विश्वरूप (2)पुंallविश्वरूपः 1|1|15|1|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
कृष्ण (7)पुंallकृष्णः 1|1|15|1|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
हरि (18)पुंallहरिः 1|1|15|1|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
असम्पुषपुंallअसम्पुषः 1|1|15|1|5Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
कैटभारिपुंallकैटभारिः 1|1|15|2|1Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
ब्रह्मनाभपुंallब्रह्मनाभः 1|1|15|2|2Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
गोविन्द (4)पुंallगोविन्दः 1|1|15|2|3Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
मधुसूदनपुंallमधुसूदनः 1|1|15|2|4Epithet of Viṣṇuआदिदेवेषु एकः - विष्णुःस्वर्गकाण्डःआदिदेवाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->ईश्वरः
Incoming Relations:
[vk]आचारा विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]कपिलः विष्णोः कपिलावतारः - Kapila; Incarnation of Viṣṇu --[अवतारः]--> विष्णुः
[vk]कल्किः विष्णोः कल्क्यवतारः - Son of Viṣṇuyaśas; Future incarnation of Viṣṇu --[अवतारः]--> विष्णुः
[vk]कृष्णः विष्णोः कृष्णावतारः - Avatara of Visnu; as son of Vasudeva --[अवतारः]--> विष्णुः
[vk]कौमोदकी विष्णोः गदा - Viṣhṇu's club --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]कौस्तुभः विष्णोः मणिः - Jewel on the breast of Viṣhṇu --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]गरुडः विनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनः - Vehicle of Viṣṇu --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]जामदग्न्यः विष्णोः परशुरामावतारः - Epithet of Parasurāma --[अवतारः]--> विष्णुः
[vk]जिनः विष्णोः जिनावतारः - Epithet of Arhat --[अवतारः]--> विष्णुः
[vk]जीवनी विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]दत्तात्रेयः विष्णोः दत्तात्रेयावतारः - Sage - Son of Atri; Incarnation of Viṣṇu --[अवतारः]--> विष्णुः
[vk]दारुकः विष्णोः सारथिः - Charioteer of Kṛṣṇa --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]दाशरथिः विष्णोः रामावतारः - Incarnation of Viṣṇu as Rāma; Son of Dasaratha --[अवतारः]--> विष्णुः
[vk]नन्दकः विष्णोः खड्गः - Viṣhṇu's sword --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]नरनारायणः विष्णोः नरनारायणावतारः - Avatara of Viṣṇu --[अवतारः]--> विष्णुः
[vk]निरञ्जना विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]नृसिंहः हिरण्यकशिपुद्विषः - Man-lion incarnation of Viṣhṇu --[अवतारः]--> विष्णुः
[vk]पाञ्चजन्यः विष्णोः शङ्खः - Viṣhṇu's conch --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]पुष्टिः विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]बलभद्रः विष्णोः बलरामावतारः - Epithet of Balarāma --[अवतारः]--> विष्णुः
[vk]बुद्धः विष्णोः बुद्धावतारः - Buddha --[अवतारः]--> विष्णुः
[vk]मन्मथः कामदेवः - God of love --[जन्य_जनकसंबन्धः]--> विष्णुः
[vk]माया विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]मोहनी विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]लक्ष्मीः विष्णोः पत्नी - Wife of Viṣṇu --[पति_पत्नीसंबन्धः]--> विष्णुः
[vk]लक्ष्मीः1 विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]वामनः विष्णोः वामनावतारः - Dwarf; Incarnation of Viṣhṇu --[अवतारः]--> विष्णुः
[vk]वैष्णवीः विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]व्यासः विष्णोः व्यासावतारः - Vyāsa - son of Parasara; Incarnation of Viṣṇu --[अवतारः]--> विष्णुः
[vk]शार्ङ्गम् विष्णोः चापः - Viṣhṇu's bow --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]शेषः विष्णोः आदिशेषावतारः - Epithet of Adisesha; serpent incarnation of Viṣṇu --[अवतारः]--> विष्णुः
[vk]श्रीवत्सः विष्णोः लाञ्छनम् - Curl of hair on Viṣhṇu's breast --[गुण-गुणी-भावः]--> विष्णुः
[vk]सुदर्शनम् विष्णोः चक्रम् - Viṣhṇu's discus --[स्व_स्वामीसंबन्धः]--> विष्णुः
[vk]सूक्ष्मा विष्णुशक्तिः - One of the nine viṣhṇus͘haktis --[धर्म-धर्मी-भावः]--> विष्णुः
[vk]हयशिरः विष्णोः हयग्रीवावतारः - Epithet of Hayagriva; Incarnation of Viṣṇu --[अवतारः]--> विष्णुः
Response Time: 0.0335 s.