Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:इन्द्रः
Meaning (sk):
Meaning (en):best/chief/night/first/prince/excellent/human soul/number fourteen/pupil of the right eye/regent of the east quarter/god of the atmosphere and sky/lord of the sky and atmosphere/twenty-sixth division of a circle on the plane of the ecliptic [Geom.]
Sloka:
1|1|41|1इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः।
1|1|41|2वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः॥
1|1|42|1जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः।
1|1|42|2सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥
1|1|43|1वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः।
1|1|43|2जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः॥
1|1|44|1संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः।
1|1|44|2आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया॥
3|3|10|1महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।
3|3|110|1शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।
3|3|147|1पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः।
3|3|175|2शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
इन्द्र (3)पुंallइन्द्रः 1|1|41|1|1best/chief/night/first/prince/excellent/ ...स्वर्गवर्गः
मरुत्वत् (2)पुंallमरुत्वान् 1|1|41|1|2cloud/attended by the maruts/containing ...स्वर्गवर्गः
मघवन्पुंallमघवा 1|1|41|1|3liberal/bountiful/munificent/possessing ...स्वर्गवर्गः
बिडौजस् (2)पुंallबिडौजः 1|1|41|1|4स्वर्गवर्गः
पाकशासन (2)पुंallपाकशासनः 1|1|41|1|5punisher of the demon pAka or instructor ...स्वर्गवर्गः
वृद्धश्रवस् (2)पुंallवृद्धश्रवः 1|1|41|2|1possessed of great swiftnessस्वर्गवर्गः
सुनासीर (2)पुंallसुनासीरः 1|1|41|2|2स्वर्गवर्गः
पुरुहूत (2)पुंallपुरुहूतः 1|1|41|2|3much invoked or invoked by manyस्वर्गवर्गः
पुरन्दर (2)पुंallपुरन्दरः 1|1|41|2|4thief/name of ziva/house-breaker/name o ...स्वर्गवर्गः
जिष्णु (3)पुंallजिष्णुः 1|1|42|1|1sun/viSNu/indra/arjuna/winning/excelling ...स्वर्गवर्गः
लेखर्षभपुंallलेखर्षभः 1|1|42|1|2best of godsस्वर्गवर्गः
शक्र (2)पुंallशक्रः 1|1|42|1|3mighty/strong/powerful/Arjuna tree [Term ...स्वर्गवर्गः
शतमन्यु (2)पुंallशतमन्युः 1|1|42|1|4owl/very zealous/very spirited/having hu ...स्वर्गवर्गः
दिवस्पति (2)पुंallदिवस्पतिः 1|1|42|1|5sky-lord/nahuSa and viSNu/name of the in ...स्वर्गवर्गः
सुत्रामन् (2)पुंallसुत्रामा 1|1|42|2|1ruler/protector/guarding or protecting w ...स्वर्गवर्गः
गोत्रभिद् (2)पुंallगोत्रभिद् 1|1|42|2|2indra/splitting the mountains/indra and ...स्वर्गवर्गः
वज्रिन् (2)पुंallवज्री 1|1|42|2|3thunderer/one of the vizve devAH/contain ...स्वर्गवर्गः
वासव (2)पुंallवासवः 1|1|42|2|4east/Indra/son of vasu/indra's energy/co ...स्वर्गवर्गः
वृत्रहन्पुंallवृत्रहा 1|1|42|2|5victorious/killing enemies or vRtraस्वर्गवर्गः
वृषन्पुंallवृषा 1|1|42|2|6man/lord/bull/male/chief/great/manly/mig ...स्वर्गवर्गः
वास्तोष्पति (2)पुंallवास्तोष्पतिः 1|1|43|1|1house-protectorस्वर्गवर्गः
सुरपतिपुंallसुरपतिः 1|1|43|1|2of ziva/lord of the godsस्वर्गवर्गः
बलारातिपुंallबलारातिः 1|1|43|1|3स्वर्गवर्गः
शचीपति (2)पुंallशचीपतिः 1|1|43|1|4lord of might or helpस्वर्गवर्गः
जम्भभेदिन्पुंallजम्भभेदी 1|1|43|2|1indra/jambha-destroyerस्वर्गवर्गः
हरिहय (2)पुंallहरिहयः 1|1|43|2|2of the Sun/name of gaNeza/horse of indra ...स्वर्गवर्गः
स्वाराज् (2)पुंallस्वाराट् 1|1|43|2|3king of heavenस्वर्गवर्गः
नमुचिसूदनपुंallनमुचिसूदनः 1|1|43|2|4destroyer of namuciस्वर्गवर्गः
सङ्क्रन्दन (2)पुंallसङ्क्रन्दनः 1|1|44|1|1calling or shouting or roaringस्वर्गवर्गः
दुश्च्यवन (2)पुंallदुश्च्यवनः 1|1|44|1|2unshaken/difficult to be felledस्वर्गवर्गः
तुराषापुंall 1|1|44|1|3स्वर्गवर्गः
मेघवाहनपुंallमेघवाहनः 1|1|44|1|4of ziva/name of the 22nd kalpa/having cl ...स्वर्गवर्गः
आखण्डल (2)पुंallआखण्डलः 1|1|44|2|1Indra/ruler ofस्वर्गवर्गः
सहस्राक्ष (2)पुंallसहस्राक्षः 1|1|44|2|2clear sky/thousand-eyed/all-inspecting/a ...स्वर्गवर्गः
ऋभुक्षिन् (2)पुंallऋभुक्षी 1|1|44|2|3best/great/name of Indraस्वर्गवर्गः
कौशिक (5)पुंallकौशिकः 3|3|10|1|1owl/love/marrow/silken/passion/sheathed/ ...नानार्थवर्गः
घनाघन (3)पुंallघनाघनः 3|3|110|1|1thick/compact/fond of strife/elephant in ...नानार्थवर्गः
पर्जन्य (2)पुंallपर्जन्यः 3|3|147|1|1rain/cloud/raincloud/rain-cloud/rain per ...नानार्थवर्गः
हरि (18)पुंallहरिः 3|3|175|2|1men/bay/sun/lion/horse/green/tawny/steed ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[ak]अप्सरस् apsaras, wives of the gandharvas --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]अश्विनीकुमारौ physician of heaven --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]इन्द्रगृहम् flag/house/banner/banner of indra/palace of indra --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]इन्द्रगृहम् flag/house/banner/banner of indra/palace of indra --[अन्यसंबन्धाः]--> इन्द्रः
[ak]इन्द्रपुरः None --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]इन्द्रपुरः None --[अन्यसंबन्धाः]--> इन्द्रः
[ak]इन्द्रवनम् rejoicing/gladdening/indra's paradise/paradise of Indra/gladdening or gladness a ... --[अन्यसंबन्धाः]--> इन्द्रः
[ak]इन्द्रवनम् rejoicing/gladdening/indra's paradise/paradise of Indra/gladdening or gladness a ... --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]इन्द्रसारथिः None --[अन्यसंबन्धाः]--> इन्द्रः
[ak]इन्द्रसारथिः None --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]इन्द्रस्य_वज्रायुधम् river/lightning/indra's thunderbolt --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]इन्द्रस्य_वज्रायुधम् river/lightning/indra's thunderbolt --[अन्यसंबन्धाः]--> इन्द्रः
[ak]इन्द्रहस्तिः orange tree/orange [tree]/species of elephant/produced from the ocean/name of In ... --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]इन्द्रहस्तिः orange tree/orange [tree]/species of elephant/produced from the ocean/name of In ... --[अन्यसंबन्धाः]--> इन्द्रः
[ak]इन्द्राश्वः long-eared or neighing aloud/Name of a horse [prototype of a horse] --[अन्यसंबन्धाः]--> इन्द्रः
[ak]इन्द्राश्वः long-eared or neighing aloud/Name of a horse [prototype of a horse] --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]उर्वशीनामाप्सरा widely extending --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]घृताचीनामाप्सरा dewy/night/kind of serpent/sprinkling ghee/filled with ghee/abounding in ghee/sa ... --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]जयन्तः ziva/moon/subdivision of the anuttara deities --[जन्य_जनकसंबन्धः]--> इन्द्रः
[ak]तिलोत्तमानामाप्सरा form of dAkSAyaNI --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]देवगायकः celestial musician --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]देवरथः sky-vehicle/celestial car/chariot of the gods --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]देववृक्षः divine tree/old or sacred tree of a village/cedar tree [Cedrus deodara - Bot.] --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]देवशिल्पिः carpenter/form of the sun/heavenly builder/maker of carriages/creator of living ... --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]देवसभा gambling-house/hall serving as a meeting-place for the gods --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]मञ्जुघोषानामाप्सरा None --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]मेनकानामाप्सरा None --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]रम्भानामाप्सरा banana/mooing/roaring/sounding/plantain/courtezan/sort of rice/kind of metre/cot ... --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]शची aid/skill/grace/might/favour/speech/kindness/strength/dexterity/eloquence/assist ... --[पति_पत्नीसंबन्धः]--> इन्द्रः
[ak]सुकेशीनामाप्सरा None --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]हाहानामदेवगायकः ten thousand billions/particular high number/gandharva or name of a gandharva --[स्व_स्वामीसंबन्धः]--> इन्द्रः
[ak]हूहूनामदेवगायकः None --[स्व_स्वामीसंबन्धः]--> इन्द्रः
Response Time: 0.0341 s.