Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वानरः
Meaning (sk):
Meaning (en):Monkey
Sloka:
3|4|39|2वानरो मर्कटः कीशः कपिः शाखामृगो हरिः॥
3|4|40|1महावेगो दधिमुखः कुरङ्गो भुल्लकः पृथुः।
3|4|40|2वलीमुखो वनौकाः स गोलाङ्गूलोऽसिताननः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वानर (2)पुंallवानरः 3|4|39|2|1Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मर्कट (2)पुंallमर्कटः 3|4|39|2|2Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कीश (2)पुंallकीशः 3|4|39|2|3Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कपि (2)पुंallकपिः 3|4|39|2|4Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शाखामृग (2)पुंallशाखामृगः 3|4|39|2|5Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हरि (18)पुंallहरिः 3|4|39|2|6Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
महावेगपुंallमहावेगः 3|4|40|1|1Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
दधिमुखपुंallदधिमुखः 3|4|40|1|2Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कुरङ्ग (3)पुंallकुरङ्गः 3|4|40|1|3Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
भल्लुक (2)पुंallभल्लुकः 3|4|40|1|4Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पृथु (4)पुंallपृथुः 3|4|40|1|5Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वलीमुख (2)पुंallवलीमुखः 3|4|40|2|1Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वनौकसपुंallवनौकसः 3|4|40|2|2Monkeyभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0359 s.