Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सिंहः
Meaning (sk):
Meaning (en):lion/kind of tune/powerful one/hero or eminent person/particular mythical bird/particular form of temple/zodiacal sign Leo or its lagna/particular place prepared for the building of a house/symbol or emblem of the 24th arhat of the present avasarpiNI/drumstick tree with red flowers [Hyperanthera Moringa - Bot.]
Sloka:
2|5|1|1सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
2|5|1|2कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः।
2|5|1|3पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सिंह (3)पुंallसिंहः 2|5|1|1|1lion/kind of tune/powerful one/hero or e ...सिंहादिवर्गः
मृगेन्द्र (2)पुंallमृगेन्द्रः 2|5|1|1|2सिंहादिवर्गः
पञ्चास्य (2)पुंallपञ्चास्यः 2|5|1|1|3lion/5-faced/5-headed ; 5-pointedसिंहादिवर्गः
हर्यक्षपुंallहर्यक्षः 2|5|1|1|4lion/monkey/yellow-eyed/zodiacal sign Le ...सिंहादिवर्गः
केसरिन् (2)पुंallकेसरी 2|5|1|1|5lion/horse/citron tree/having a mane/dru ...सिंहादिवर्गः
हरि (18)पुंallहरिः 2|5|1|1|6men/bay/sun/lion/horse/green/tawny/steed ...सिंहादिवर्गः
कण्ठीरव (2)पुंallकण्ठीरवः 2|5|1|2|1lion/pigeon/elephant in rut/roaring from ...सिंहादिवर्गः
मृगारिपुपुंallमृगारिपुः 2|5|1|2|2सिंहादिवर्गः
मृगदृष्टिपुंallमृगदृष्टिः 2|5|1|2|3सिंहादिवर्गः
मृगाशनपुंallमृगाशनः 2|5|1|2|4सिंहादिवर्गः
पुण्डरीक (4)पुंallपुण्डरीकः 2|5|1|3|1tiger/white/kind of bird/kind of leprosy ...सिंहादिवर्गः
पञ्चनखपुंallपञ्चनखः 2|5|1|3|2lion/tiger/5-clawed/tortoise/elephant/ha ...सिंहादिवर्गः
चित्रकायपुंallचित्रकायः 2|5|1|3|3striped-body/tiger or pantherसिंहादिवर्गः
मृगद्विष्पुंallमृगद्विट् 2|5|1|3|4सिंहादिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पशुः
--[जातिः]-->स्तनपायी
Incoming Relations:
Response Time: 0.0318 s.