Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:विष्णुः
Meaning (sk):
Meaning (en):God Vishnu
Sloka:
1|1|18|1विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः।
1|1|18|2दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥
1|1|19|1दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः।
1|1|19|2पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः॥
1|1|20|1उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः।
1|1|20|2पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥
1|1|21|1देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः।
1|1|21|2वनमाली बलिध्वंसी कंसारातिरधोक्षजः॥
1|1|22|1विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः।
1|1|22|2पुराणपुरुषो यज्ञपुरुषो नरकान्तकः।
1|1|22|3जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः।
1|1|28|1शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्।
1|1|28|3चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्।
3|3|30|2अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
3|3|62|1विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।
3|3|130|1गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
3|3|171|1विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
3|3|175|2शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
3|3|229|2विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विष्णु (3)पुंallविष्णुः 1|1|18|1|1God Vishnuस्वर्गवर्गः
नारायण (2)पुंallनारायणः 1|1|18|1|2puruSa-hymn/Narayan [Vishnu]/son of the ...स्वर्गवर्गः
कृष्ण (7)पुंallकृष्णः 1|1|18|1|3crow/evil/dark/lead/iron/black/wicked/an ...स्वर्गवर्गः
वैकुण्ठ (3)पुंallवैकुण्ठः 1|1|18|1|4name of viSNu/Vishnu's heaven/kind of me ...स्वर्गवर्गः
विष्टरश्रवस् (2)पुंallविष्टरश्रवाः 1|1|18|1|5of ziva/broad-eared or far-famedस्वर्गवर्गः
दामोदर (2)पुंallदामोदरः 1|1|18|2|1name of 12th month/name of a sacred rive ...स्वर्गवर्गः
हृषीकेश (2)पुंallहृषीकेशः 1|1|18|2|2name of Krishna (hrishika, any organ of ...स्वर्गवर्गः
केशव (3)पुंallकेशवः 1|1|18|2|3name of Krishna/name of the month mArgaz ...स्वर्गवर्गः
माधव (2)पुंallमाधवः 1|1|18|2|4vernal/Krishna/relating to spring/repres ...स्वर्गवर्गः
स्वभू (2)पुंallस्वभूः 1|1|18|2|5self-existentस्वर्गवर्गः
दैत्यारि (2)पुंallदैत्यारिः 1|1|19|1|1god/foe of the demonsस्वर्गवर्गः
पुण्डरीकाक्ष (2)पुंallपुण्डरीकाक्षः 1|1|19|1|2स्वर्गवर्गः
गोविन्द (4)पुंallगोविन्दः 1|1|19|1|3kRSNa/bRhaspati/chief herdsman/one who g ...स्वर्गवर्गः
गरुडध्वज (2)पुंallगरुडध्वजः 1|1|19|1|4having garuDa in its bannerस्वर्गवर्गः
पीताम्बर (2)पुंallपीताम्बरः 1|1|19|2|1dancer or actor/dressed in yellow clothe ...स्वर्गवर्गः
अच्युत (2)पुंallअच्युतः 1|1|19|2|2solid/permanent/steadfast/not fallen/not ...स्वर्गवर्गः
शार्ङ्गिन् (2)पुंallशार्ङ्गी 1|1|19|2|3bowman/archer/of zivaस्वर्गवर्गः
विष्वक्सेन (2)पुंallविष्वक्सेनः 1|1|19|2|4of ziva/of a king/name of a RSi/name of ...स्वर्गवर्गः
जनार्दन (2)पुंallजनार्दनः 1|1|19|2|5viSNu or kRSNa/exciting or agitating menस्वर्गवर्गः
उपेन्द्र (2)पुंallउपेन्द्रः 1|1|20|1|1younger brother of indraस्वर्गवर्गः
इन्द्रावरज (2)पुंallइन्द्रावरजः 1|1|20|1|2younger brother of indraस्वर्गवर्गः
चक्रपाणि (2)पुंallचक्रपाणिः 1|1|20|1|3viSNu/discus-handedस्वर्गवर्गः
चतुर्भुज (2)पुंallचतुर्भुजः 1|1|20|1|4four armed/four-armed/quadrangular/viSNu ...स्वर्गवर्गः
पद्मनाभ (2)पुंallपद्मनाभः 1|1|20|2|1lotus-naveled/magical formula spoken ove ...स्वर्गवर्गः
मधुरिपुपुंallमधुरिपुः 1|1|20|2|2enemy of madhuस्वर्गवर्गः
वासुदेव (2)पुंallवासुदेवः 1|1|20|2|3horse/relating to kRSNaस्वर्गवर्गः
त्रिविक्रम (2)पुंallत्रिविक्रमः 1|1|20|2|4one who strided over the 3 worlds in 3 s ...स्वर्गवर्गः
देवकीनन्दनपुंallदेवकीनन्दनः 1|1|21|1|1स्वर्गवर्गः
शौरि (2)पुंallशौरिः 1|1|21|1|2planet Saturn/name of baladeva/name of v ...स्वर्गवर्गः
श्रीपति (2)पुंallश्रीपतिः 1|1|21|1|3king/prince/husband of zrI/lord of fortu ...स्वर्गवर्गः
पुरुषोत्तम (2)पुंallपुरुषोत्तमः 1|1|21|1|4arhat/best of men/highest being/good att ...स्वर्गवर्गः
वनमालिन् (2)पुंallवनमाली 1|1|21|2|1kind of measureस्वर्गवर्गः
बलिध्वंसिन्पुंallबलिध्वंसी 1|1|21|2|2destroyer of baliस्वर्गवर्गः
कंसारातिपुंallकंसारातिः 1|1|21|2|3enemy of kaMsaस्वर्गवर्गः
अधोक्षजपुंallअधोक्षजः 1|1|21|2|4name of ViSNuस्वर्गवर्गः
विश्वम्भरपुंallविश्वम्भरः 1|1|22|1|1fire/all-bearing/all-sustaining/kind of ...स्वर्गवर्गः
कैटभजित्पुंallकैटभजित् 1|1|22|1|2स्वर्गवर्गः
विधु (4)पुंallविधुः 1|1|22|1|3moon/lonely/solitary/throbbing/palpitati ...स्वर्गवर्गः
श्रीवत्सलाञ्छनपुंallश्रीवत्सलाञ्छनः 1|1|22|1|4स्वर्गवर्गः
पुराणपुरुषपुंallपुराणपुरुषः 1|1|22|2|1primeval maleस्वर्गवर्गः
यज्ञपुरुषपुंallयज्ञपुरुषः 1|1|22|2|2स्वर्गवर्गः
नरकान्तकपुंallनरकान्तकः 1|1|22|2|3destroyer of the demon naraka name of kR ...स्वर्गवर्गः
जलशायिन्पुंallजलशायी 1|1|22|3|1lying in waterस्वर्गवर्गः
विश्वरूप (2)पुंallविश्वरूपः 1|1|22|3|2various/manifold/variegated/many-coloure ...स्वर्गवर्गः
मुकुन्द (5)पुंallमुकुन्दः 1|1|22|3|3kind of grain/kind of measure/of a celeb ...स्वर्गवर्गः
मुरमर्दनपुंallमुरमर्दनः 1|1|22|3|4viSNu/slayer or foe of muraस्वर्गवर्गः
लक्ष्मीपतिपुंallलक्ष्मीपतिः 1|1|28|1|1clove tree/king or prince/betel-nut treeस्वर्गवर्गः
मुरारिपुंallमुरारिः 1|1|28|3|2enemy of mura/name of Krishna or Vishnuस्वर्गवर्गः
अज (4)पुंallअजः 3|3|30|2|1goat/troop/mover/unborn/driver/leader/no ...नानार्थवर्गः
अजित (2)पुंallअजितः 3|3|62|1|1ziva/unsubdued/unsurpassed/irresistible/ ...नानार्थवर्गः
अव्यक्तपुंallअव्यक्तः 3|3|62|1|2fool/unclear/stealthy/invisible/not clea ...नानार्थवर्गः
वृषाकपि (2)पुंallवृषाकपिः 3|3|130|1|2sun/fire/man-apeनानार्थवर्गः
बभ्रु (4)पुंallबभ्रुः 3|3|171|1|1king/tawny/prince/mongoose/deep-brown/ba ...नानार्थवर्गः
हरि (18)पुंallहरिः 3|3|175|2|1men/bay/sun/lion/horse/green/tawny/steed ...नानार्थवर्गः
वेधस् (3)पुंallवेधाः 3|3|229|2|1performingनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जन्य_जनकसंबन्धः]-->वसुदेवः
--[जातिः]-->ईश्वरः
Incoming Relations:
[ak]कामदेवः bee/bird/passion/bees-wax/god of love/kind of embrace/kind of measure/season of ... --[जन्य_जनकसंबन्धः]--> विष्णुः
[ak]गरुडः building shaped like garuDa --[अन्यसंबन्धाः]--> विष्णुः
[ak]गरुडः building shaped like garuDa --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]लक्ष्मी sign/mark/grace/charm/token/pearl/glory/wealth/beauty/lustre/riches/fortune/maje ... --[पति_पत्नीसंबन्धः]--> विष्णुः
[ak]विष्णुखड्गः joy/frog/delight/rejoicing/gladdening/making happy/delighting in --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णुखड्गः joy/frog/delight/rejoicing/gladdening/making happy/delighting in --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णुगदा None --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णुगदा None --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णुचक्रम् fish/order/lovely/command/vulture/handsome/beautiful/good-looking/good looking/k ... --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णुचक्रम् fish/order/lovely/command/vulture/handsome/beautiful/good-looking/good looking/k ... --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णुचापः horny/corneous/made of horn/kind of bird/armed with a bow --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णुचापः horny/corneous/made of horn/kind of bird/armed with a bow --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णुलाञ्छनम् emblem of the tenth jina/one of the lunar asterisms/favourite of zrI name of viS ... --[गुण-गुणी-भावः]--> विष्णुः
[ak]विष्णुशङ्खः fire/fish or a species of fire/relating to the 5 races of men/containing or exte ... --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णुशङ्खः fire/fish or a species of fire/relating to the 5 races of men/containing or exte ... --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णोः_अश्वः relating or belonging to ziva --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णोः_अश्वः relating or belonging to ziva --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णोः_मणिः manner of joining the fingers --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णोः_मणिः manner of joining the fingers --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णोः_मन्त्रिः joy/holiday/pleasure/festival/sacrificial fire --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णोः_मन्त्रिः joy/holiday/pleasure/festival/sacrificial fire --[अन्यसंबन्धाः]--> विष्णुः
[ak]विष्णोः_सारथिः None --[स्व_स्वामीसंबन्धः]--> विष्णुः
[ak]विष्णोः_सारथिः None --[अन्यसंबन्धाः]--> विष्णुः
Response Time: 0.0388 s.