Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सिंहः
Meaning (sk):
Meaning (en):Lion
Sloka:
3|4|1|1सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिङ्गलः।
3|4|1|2व्यादीर्णास्यो महानादः शार्दूलस्तुल्यविक्रमः।
3|4|2|1कण्ठीरवो मृगरिपुः सुगन्धिर्हरितो हरिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सिंह (3)पुंallसिंहः 3|4|1|1|1Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मृगेन्द्र (2)पुंallमृगेन्द्रः 3|4|1|1|2Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पञ्चास्य (2)पुंallपञ्चास्यः 3|4|1|1|3Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पारीन्द्रपुंallपारीन्द्रः 3|4|1|1|4Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
श्वेतपिङ्गलपुंallश्वेतपिङ्गलः 3|4|1|1|5Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
व्यादीर्णास्यपुंallव्यादीर्णास्यः 3|4|1|2|1Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
महानादपुंallमहानादः 3|4|1|2|2Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शार्दूल (3)पुंallशार्दूलः 3|4|1|2|3Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
तुल्यविक्रमपुंallतुल्यविक्रमः 3|4|1|2|4Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
कण्ठीरव (2)पुंallकण्ठीरवः 3|4|2|1|1Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मृगरिपुपुंallमृगरिपुः 3|4|2|1|2Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सुगन्धि (3)पुंallसुगन्धिः 3|4|2|1|3Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हरित (2)पुंallहरितः 3|4|2|1|4Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हरि (18)पुंallहरिः 3|4|2|1|5Lionभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0357 s.