Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:चन्द्रः
Meaning (sk):
Meaning (en):moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a peacock's tail/spot similar to the moon/metre of 4 x 19 syllables/one of the 18 minor dvIpas/having the brilliancy or hue of light/moon of i.e. the most excellent among/lovely or agreeable phenomenon of any kind
Sloka:
1|3|13|2हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥
1|3|14|1विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः।
1|3|14|2अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥
1|3|15|1द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः।
3|3|89|2पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥
3|3|108|2वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
3|3|111|2इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
3|3|175|2शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
3|3|239|2व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हिमांशुपुंallहिमांशुः 1|3|13|2|1moon/camphor/cool-rayed/cold-rayed moonदिग्वर्गः
चन्द्रमस् (2)पुंallचन्द्रमः 1|3|13|2|2moon/candra/deity of the moonदिग्वर्गः
चन्द्र (5)पुंallचन्द्रः 1|3|13|2|3moon/water/camphor/shining/number one/gl ...दिग्वर्गः
इन्दु (2)पुंallइन्दुः 1|3|13|2|4moon/coin/night/spark/camphor/bright dro ...दिग्वर्गः
कुमुदबान्धव (2)पुंallकुमुदबान्धवः 1|3|13|2|5दिग्वर्गः
विधु (4)पुंallविधुः 1|3|14|1|1moon/lonely/solitary/throbbing/palpitati ...दिग्वर्गः
सुधांशुपुंallसुधांशुः 1|3|14|1|2moon/camphor/nectar-rayedदिग्वर्गः
शुभ्रांशुपुंallशुभ्रांशुः 1|3|14|1|3camphorदिग्वर्गः
ओषधीश (2)पुंallओषधीशः 1|3|14|1|4moon/lord of herbsदिग्वर्गः
निशापतिपुंallनिशापतिः 1|3|14|1|5camphorदिग्वर्गः
अब्ज (2)पुंallअब्जः 1|3|14|2|1moon/conch/born in water/son of vizAla/g ...दिग्वर्गः
जैवातृक (2)पुंallजैवातृकः 1|3|14|2|2son/lean/thin/moon/camphor/peasant/long- ...दिग्वर्गः
सोम (2)पुंallसोमः 1|3|14|2|3Soma plantदिग्वर्गः
ग्लौ (2)पुंallग्लौः 1|3|14|2|4moon/earth/camphor/round lump/wen-like e ...दिग्वर्गः
मृगाङ्कपुंallमृगाङकः 1|3|14|2|5दिग्वर्गः
कलानिधि (2)पुंallकलानिधिः 1|3|14|2|6moon/treasure of digitsदिग्वर्गः
द्विजराजपुंallद्विजराजः 1|3|15|1|1moon/camphorदिग्वर्गः
शशधरपुंallशशधरः 1|3|15|1|2moon/Monday/camphor/bearer of hare-marksदिग्वर्गः
नक्षत्रेशपुंallनक्षत्रेशः 1|3|15|1|3दिग्वर्गः
क्षपाकरपुंallक्षपाकरः 1|3|15|1|4moon/making the nightदिग्वर्गः
तमोनुद् (3)पुंallतमोनुत् 3|3|89|2|2sun/fire/moon/lamp/light/dispersing dark ...नानार्थवर्गः
विरोचन (3)पुंallविरोचनः 3|3|108|2|1fire/moon/brightening/illuminating/shini ...नानार्थवर्गः
राजन् (3)पुंallराजा 3|3|111|2|2king/chief/yakSa/prince/kSatriya/guidanc ...नानार्थवर्गः
हरि (18)पुंallहरिः 3|3|175|2|1men/bay/sun/lion/horse/green/tawny/steed ...नानार्थवर्गः
तमोपह (3)पुंallतमोपहः 3|3|239|2|2sun/fire/moon/buddha/removing darkness/r ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->ग्रहः
--[जातिः]-->ग्रहः
Incoming Relations:
[ak]खण्डमात्रम् bit/wall/section/fragment/partition --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
[ak]चन्द्रस्य_षोडशांशः art/atom --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
[ak]चिह्नम् --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
[ak]ज्योत्स्ना durgA/light/moonlight/splendour/plant jyotsnI/plant ghoSAtakI/moonlight night/on ... --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
[ak]ज्योत्स्ना durgA/light/moonlight/splendour/plant jyotsnI/plant ghoSAtakI/moonlight night/on ... --[गुण-गुणी-भावः]--> चन्द्रः
[ak]नैर्मल्यम् aid/grace/mercy/purity/favour/welfare/gratuity/serenity/kindness/residuum/calmne ... --[गुण-गुणी-भावः]--> चन्द्रः
[ak]समाम्शः half/party/halved/one part/forming a half/the other part/one part of two/to give ... --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
Response Time: 0.0354 s.