Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सर्पः
Meaning (sk):
Meaning (en):snake/serpent/creeping/crawling/serpent-demon/stealing along/tortuous motion/particular constellation/Indian rose chestnut [Mesua Roxburghii - Bot.]
Sloka:
1|8|6|2सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥
1|8|7|1आशीविषो विषधरश्चक्री व्यालः सरीसृपः।
1|8|7|2कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥
1|8|8|1दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः।
1|8|8|2उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥
1|8|8|3लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा।
1|8|8|4कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
3|3|23|1भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।
3|3|42|2सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥
3|3|133|2कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ॥
3|3|197|1भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सर्पपुंallसर्पः 1|8|6|2|1snake/serpent/creeping/crawling/serpent- ...पातालभोगिवर्गः
पृदाकुपुंallपृदाकुः 1|8|6|2|2tree/viper/adder/snake/elephant/tiger or ...पातालभोगिवर्गः
भुजगपुंallभुजगः 1|8|6|2|3snake/serpent/serpent-demon/going in cur ...पातालभोगिवर्गः
भुजङ्गपुंallभुजङगः 1|8|6|2|4lover/snake/serpent/serpent-demon/keeper ...पातालभोगिवर्गः
अहि (2)पुंallअहिः 1|8|6|2|5sun/snake/water/cloud/navel/traveller/nu ...पातालभोगिवर्गः
भुजङ्गमपुंallभुजङगमः 1|8|6|2|6serpent/name of rAhu/serpent-demonपातालभोगिवर्गः
आशीविषपुंallआशीविषः 1|8|7|1|1serpent/kind of venomous snakeपातालभोगिवर्गः
विषधरपुंallविषधरः 1|8|7|1|2venomous/poisonous/holding or containing ...पातालभोगिवर्गः
चक्रिन् (2)पुंallचक्री 1|8|7|1|3ass/crow/king/kRSNa/rogue/snake/cheat/po ...पातालभोगिवर्गः
व्याल (4)पुंallव्यालः 1|8|7|1|4king/lion/snake/tiger/wicked/prince/vici ...पातालभोगिवर्गः
सरीसृपपुंallसरीसृपः 1|8|7|1|5snake/reptile/crawling/creepingपातालभोगिवर्गः
कुण्डलिन्पुंallकुण्डली 1|8|7|2|1snake/peacock/circular/spotted or painte ...पातालभोगिवर्गः
गूढपाद्पुंallगूढपात् 1|8|7|2|2पातालभोगिवर्गः
चक्षुःश्रवस्पुंallचक्षुःश्रवाः 1|8|7|2|3snake/using the eyes for earsपातालभोगिवर्गः
काकोदरपुंallकाकोदरः 1|8|7|2|4serpent/crow-belliedपातालभोगिवर्गः
फणिन् (2)पुंallफणी 1|8|7|2|5cobra/hooded/serpent/species of shrubपातालभोगिवर्गः
दर्वीकरपुंallदर्वीकरः 1|8|8|1|1hooded snakeपातालभोगिवर्गः
दीर्घपृष्ठपुंallदीर्घपृष्ठः 1|8|8|1|2snake/long-backedपातालभोगिवर्गः
दन्दशूकपुंallदन्दशूकः 1|8|8|1|3snake/malignant/mordaciousपातालभोगिवर्गः
बिलेशयपुंallबिलेशयः 1|8|8|1|4पातालभोगिवर्गः
उरगपुंallउरगः 1|8|8|2|1lead/nAga/snake/serpentपातालभोगिवर्गः
पन्नगपुंallपन्नगः 1|8|8|2|2snake/serpent/creeping low/serpent or se ...पातालभोगिवर्गः
भोगीपुंallभोगीः 1|8|8|2|3पातालभोगिवर्गः
जिह्मगपुंallजिह्मगः 1|8|8|2|4snake/moving slowlyपातालभोगिवर्गः
पवनाशनपुंallपवनाशनः 1|8|8|2|5पातालभोगिवर्गः
लेलिहानपुंallलेलिहानः 1|8|8|3|1frequently licking or darting out the to ...पातालभोगिवर्गः
द्विरसनपुंallद्विरसनः 1|8|8|3|2snake/double tongued/double-tonguedपातालभोगिवर्गः
गोकर्ण (4)पुंallगोकर्णः 1|8|8|3|3mule/ziva/serpent/cow's ear/cow-eared/zi ...पातालभोगिवर्गः
कञ्चुकिन् (2)पुंallकञ्चुकी 1|8|8|3|4snake/debauchee/chamberlain/covered with ...पातालभोगिवर्गः
कुम्भीनसपुंallकुम्भीनसः 1|8|8|4|1jar-nosed/kind of venomous insect/kind o ...पातालभोगिवर्गः
फणधरपुंallफणधरः 1|8|8|4|2पातालभोगिवर्गः
हरि (18)पुंallहरिः 1|8|8|4|3men/bay/sun/lion/horse/green/tawny/steed ...पातालभोगिवर्गः
भोगधरपुंallभोगधरः 1|8|8|4|4पातालभोगिवर्गः
भोग (4)पुंallभोगः 3|3|23|1|1joy/use/sway/body/coil/hire/snake/wages/ ...नानार्थवर्गः
व्याड (2)पुंallव्याडः 3|3|42|2|1snake/predator/malicious/mischievous/bea ...नानार्थवर्गः
द्विजिह्व (2)पुंallद्विजिह्वः 3|3|133|2|2thief/snake/serpent/villain/informer/sco ...नानार्थवर्गः
व्याल (4)पुंallव्यालः 3|3|197|1|1king/lion/snake/tiger/wicked/prince/vici ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->सरीसृपः
Incoming Relations:
[ak]अजगरसर्पविशेषः python/boa [Zool.]/huge serpent/boa constrictor --[परा_अपरासंबन्धः]--> सर्पः
[ak]चित्रसर्पः kind of serpent/species of animal --[परा_अपरासंबन्धः]--> सर्पः
[ak]जलव्यालसर्पविशेषः water-serpent --[परा_अपरासंबन्धः]--> सर्पः
[ak]निर्विषः_द्विमुखसर्पः striped/elephant/species of snake --[परा_अपरासंबन्धः]--> सर्पः
[ak]मुक्तत्वचः_सर्पः lost/freed/flung/loosed/hurled/sundered/set free/given up/separated/liberated/de ... --[परा_अपरासंबन्धः]--> सर्पः
[ak]विषपूर्णाहिदंष्ट्रा wish/prayer/blessing/asking for/benediction/serpent's fang/particular medicament ... --[अवयव_अवयवीसंबन्धः]--> सर्पः
[ak]सर्पग्राहिः snake-catcher/snake-exhibitor --[उपजीव्य_उपजीवक_भावः]--> सर्पः
[ak]सर्पविशेषः cow-nosed/kind of gem/kind of large snake --[परा_अपरासंबन्धः]--> सर्पः
[ak]सर्पविष-अस्थ्यादिः belonging to or coming from a snake --[अवयव_अवयवीसंबन्धः]--> सर्पः
[ak]सर्पशरीरम् joy/use/sway/body/coil/hire/snake/wages/wealth/profit/eating/utility/delight/van ... --[अवयव_अवयवीसंबन्धः]--> सर्पः
Response Time: 0.0425 s.